Shloka 71:
|
|
|
śraddhāvān anasūyaś ca
|
|
śṛṇuyād api yo naraḥ
|
|
sopi muktaḥ śubhāṃl lokān
|
|
prāpnuyāt puṇyakarmaṇām
|
Shloka 72:
|
|
|
kaccid etac chrutaṃ pārtha
|
|
tvayaikāgreṇa cetasā
|
|
kaccid ajñānasaṃmohaḥ
|
|
pranaṣṭas te dhanaṃjaya
|
Shloka 73:
|
|
|
arjuna uvāca
|
|
naṣṭo mohaḥ smṛtir labdhā
|
|
tvatprasādān mayācyuta
|
|
sthitosmi gatasaṃdehaḥ
|
|
kariṣye vacanaṃ tava
|
Shloka 74:
|
|
|
sañjaya uvāca
|
|
ity ahaṃ vāsudevasya
|
|
pārthasya ca mahātmanaḥ
|
|
saṃvādam imam aśrauṣam
|
|
adbhutaṃ romaharṣaṇam
|
Shloka 75:
|
|
|
vyāsaprasādāc chrutavān
|
|
etad guhyam ahaṃ param
|
|
yogaṃ yogeśvarāt kṛṣṇāt
|
|
sākṣāt kathayataḥ svayam
|
Shloka 76:
|
|
|
rājan saṃsmṛtya saṃsmṛtya
|
|
saṃvādam imam adbhutam
|
|
keśavārjunayoḥ puṇyaṃ
|
|
hṛṣyāmi ca muhur muhuḥ
|
Shloka 77:
|
|
|
tac ca saṃsmṛtya saṃsmṛtya
|
|
rūpam atyadbhutaṃ hareḥ
|
|
vismayo me mahān rājan
|
|
hṛṣyāmi ca punaḥ punaḥ
|
Shloka 78:
|
|
|
yatra yogeśvaraḥ kṛṣṇo
|
|
yatra pārtho dhanurdharaḥ
|
|
tatra śrīr vijayo bhūtir
|
|
dhruvā nītir matir mama
|
Closing:
|
|
Please click here to go to an enhanced version of this site.