Shloka 11:
|
|
|
kāyena manasā buddhyā
|
|
kevalair indriyair api
|
|
yoginaḥ karma kurvanti
|
|
saṅgaṃ tyaktvātma-śuddhaye
|
Shloka 12:
|
|
|
yuktaḥ karma-phalaṃ tyaktvā
|
|
śāntim āpnoti naiṣṭhikīm
|
|
ayuktaḥ kāma-kāreṇa
|
|
phale sakto nibadhyate
|
Shloka 13:
|
|
|
sarva-karmāṇi manasā
|
|
saṃnyasyāste sukhaṃ vaśī
|
|
nava-dvāre pure dehī
|
|
naiva kurvan na kārayan
|
Shloka 14:
|
|
|
na kartṛtvaṃ na karmāṇi
|
|
lokasya sṛjati prabhuḥ
|
|
na karma-phala-saṃyogaṃ
|
|
svabhāvas tu pravartate
|
Shloka 15:
|
|
|
nādatte kasya cit pāpaṃ
|
|
na caiva sukṛtaṃ vibhuḥ
|
|
ajñānenāvṛtaṃ jñānaṃ
|
|
tena muhyanti jantavaḥ
|
Shloka 16:
|
|
|
jñānena tu tad ajñānaṃ
|
|
yeṣāṃ nāśitam ātmanaḥ
|
|
teṣām ādityavaj jñānaṃ
|
|
prakāśayati tatparam
|
Shloka 17:
|
|
|
tad-buddhayas tad-ātmānas
|
|
tan-niṣṭhās tat-parāyaṇāḥ
|
|
gacchanty apunar-āvṛttiṃ
|
|
jñāna-nirdhūta-kalmaṣāḥ
|
Shloka 18:
|
|
|
vidyā-vinaya-saṃpanne
|
|
brāhmaṇe gavi hastini
|
|
śuni caiva śvapāke ca
|
|
paṇḍitāḥ sama-darśinaḥ
|
Shloka 19:
|
|
|
ihaiva tair jitaḥ sargo
|
|
yeṣāṃ sāmye sthitaṃ manaḥ
|
|
nirdoṣaṃ hi samaṃ brahma
|
|
tasmād brahmaṇi te sthitāḥ
|
Shloka 20:
|
|
|
na prahṛṣyet priyaṃ prāpya
|
|
nodvijet prāpya cāpriyam
|
|
sthira-buddhir asaṃmūḍho
|
|
brahmavid brahmaṇi sthitaḥ
|
Please click here to go to an enhanced version of this site.