Chapter 05:
|
|
|
Intro
|
Shloka 01:
|
|
|
arjuna uvāca
|
|
saṃnyāsaṃ karmaṇāṃ kṛṣṇa
|
|
punar yogaṃ ca śaṃsasi
|
|
yac chreya etayor ekaṃ
|
|
tan me brūhi suniścitam
|
Shloka 02:
|
|
|
śrī-bhagavān uvāca
|
|
saṃnyāsaḥ karma-yogaś ca
|
|
niḥśreyasa-karāv ubhau
|
|
tayos tu karma-saṃnyāsāt
|
|
karma-yogo viśiṣyate
|
Shloka 03:
|
|
|
jñeyaḥ sa nitya-saṃnyāsī
|
|
yo na dveṣṭi na kāṅkṣati
|
|
nirdvandvo hi mahā-bāho
|
|
sukhaṃ bandhāt pramucyate
|
Shloka 04:
|
|
|
sāṃkhya-yogau pṛthag bālāḥ
|
|
pravadanti na paṇḍitāḥ
|
|
ekam apy āsthitaḥ samyag
|
|
ubhayor vindate phalam
|
Shloka 05:
|
|
|
yat sāṃkhyaiḥ prāpyate sthānaṃ
|
|
tad yogair api gamyate
|
|
ekaṃ sāṃkhyaṃ ca yogaṃ ca
|
|
yaḥ paśyati sa paśyati
|
Shloka 06:
|
|
|
saṃnyāsas tu mahābāho
|
|
duḥkham āptum ayogataḥ
|
|
yoga-yukto munir brahma
|
|
nacireṇādhigacchati
|
Shloka 07:
|
|
|
yoga-yukto viśuddhātmā
|
|
vijitātmā jitendriyaḥ
|
|
sarva-bhūtātma-bhūtātmā
|
|
kurvann api na lipyate
|
Shloka 08:
|
|
|
naiva kiṃ cit karomīti
|
|
yukto manyeta tattva-vit
|
|
paśyañ śṛṇvan spṛśañ jighrann
|
|
aśnan gacchan svapañ śvasan
|
Shloka 09:
|
|
|
pralapan visṛjan gṛhṇann
|
|
unmiṣan nimiṣann api
|
|
indriyāṇīndriyārtheṣu
|
|
vartanta iti dhārayan
|
Shloka 10:
|
|
|
brahmaṇy ādhāya karmāṇi
|
|
saṅgaṃ tyaktvā karoti yaḥ
|
|
lipyate na sa pāpena
|
|
padma-patram ivāmbhasā
|
Please click here to go to an enhanced version of this site.