Shloka 11:
|
|
|
śrī-bhagavān uvāca
|
|
aśocyān anvaśocas tvaṃ
|
|
prajñā-vādāṃś ca bhāṣase
|
|
gatāsūn agatāsūṃś ca
|
|
nānuśocanti paṇḍitāḥ
|
Shloka 12:
|
|
|
na tv evāhaṃ jātu nāsaṃ
|
|
na tvaṃ neme janādhipāḥ
|
|
na caiva na bhaviṣyāmaḥ
|
|
sarve vayam ataḥ param
|
Shloka 13:
|
|
|
dehino ‘smin yathā dehe
|
|
kaumāraṃ yauvanaṃ jarā
|
|
tathā dehāntara-prāptir
|
|
dhīras tatra na muhyati
|
Shloka 14:
|
|
|
mātrā-sparśās tu kaunteya
|
|
śītoṣṇa-sukha-duḥkhadāḥ
|
|
āgamāpāyino ‘nityās tāṃs
|
|
titikṣasva bhārata
|
Shloka 15:
|
|
|
yaṃ hi na vyathayanty ete
|
|
puruṣaṃ puruṣarṣabha
|
|
sama-duḥkha-sukhaṃ dhīraṃ
|
|
so ‘mṛtatvāya kalpate
|
Shloka 16:
|
|
|
nāsato vidyate bhāvo
|
|
nābhāvo vidyate sataḥ
|
|
ubhayor api dṛṣṭo ‘ntas
|
|
tvanayos tattva-darśibhiḥ
|
Shloka 17:
|
|
|
avināśi tu tad viddhi
|
|
yena sarvam idaṃ tatam
|
|
vināśam avyayasyāsya na
|
|
kaścit kartum arhati
|
Shloka 18:
|
|
|
antavanta ime dehā
|
|
nityasyoktāḥ śarīriṇaḥ
|
|
anāśino ‘prameyasya
|
|
tasmād yudhyasva bhārata
|
Shloka 19:
|
|
|
ya enaṃ vetti hantāraṃ
|
|
yaś cainaṃ manyate hatam
|
|
ubhau tau na vijānīto
|
|
nāyaṃ hanti na hanyate
|
Shloka 20:
|
|
|
na jāyate mriyate vā kadācin
|
|
nāyaṃ bhūtvā bhavitā vā na bhūyaḥ
|
|
ajo nityaḥ śāśvato ‘yaṃ purāṇo
|
|
na hanyate hanyamāne śarīre
|
Please click here to go to an enhanced version of this site.