Shloka 31:
|
|
|
sarva-bhūta-sthitaṃ yo māṃ
|
|
bhajaty ekatvam āsthitaḥ
|
|
sarvathā vartamāno ‘pi
|
|
sa yogī mayi vartate
|
Shloka 32:
|
|
|
ātmaupamyena sarvatra
|
|
samaṃ paśyati yo ‘rjuna
|
|
sukhaṃ vā yadi vā duḥkhaṃ
|
|
sa yogī paramo mataḥ
|
|
arjuna uvāca
|
|
cañcalatvāt sthitiṃ sthirām
|
|
yo ‘yaṃ yogas tvayā proktaḥ
|
Shloka 33:
|
|
|
sāmyena madhusūdana
|
|
etasyāhaṃ na paśyāmi
|
|
tasyāhaṃ nigrahaṃ manye
|
|
vāyor iva suduṣkaram
|
|
cañcalaṃ hi manaḥ kṛṣṇa
|
Shloka 34:
|
|
|
pramāthi balavad dṛḍham
|
Shloka 35:
|
|
|
asaṃśayaṃ mahābāho
|
|
mano durṇigrahaṃ calam
|
|
abhyāsena tu kaunteya
|
|
śrī-bhagavān uvāca
|
|
vairāgyeṇa ca gṛhyate
|
Shloka 36:
|
|
|
asaṃyatātmanā yogo
|
|
duṣprāpa iti me matiḥ
|
|
vaśyātmanā tu yatatā
|
|
śakyo ‘vāptum upāyataḥ
|
Shloka 37:
|
|
|
arjuna uvāca
|
|
ayatiḥ śraddhayopeto
|
|
yogāc calita-mānasaḥ
|
|
aprāpya yoga-saṃsiddhiṃ
|
|
kāṃ gatiṃ kṛṣṇa gacchati
|
Shloka 38:
|
|
|
kaccin nobhaya-vibhraṣṭaś
|
|
chinnābhram iva naśyati
|
|
apratiṣṭho mahābāho
|
|
vimūḍho brahmaṇaḥ pathi
|
Shloka 39:
|
|
|
etan me saṃśayaṃ kṛṣṇa
|
|
chettum arhasy aśeṣataḥ
|
|
tvad-anyaḥ saṃśayasyāsya
|
|
chettā na hy upapadyate
|
Shloka 40:
|
|
|
śrī-bhagavān uvāca
|
|
pārtha naiveha nāmutra
|
|
vināśas tasya vidyate
|
|
na hi kalyāṇa-kṛt kaścid
|
|
durgatiṃ tāta gacchati
|
Please click here to go to an enhanced version of this site.