Chapter 08 – Shlokas 11-20

Shloka 11:     

Listen to bvg08v11
Listen to bvg08v11l001

yad akṣaraṃ vedavido vadanti

Listen to bvg08v11l002

viśanti yad yatayo vītarāgāḥ

Listen to bvg08v11l003

yad icchanto brahmacaryaṃ caranti

Listen to bvg08v11l004

tat te padaṃ saṃgraheṇa pravakṣye

Shloka 12:     

Listen to bvg08v12
Listen to bvg08v12l001

sarva-dvārāṇi saṃyamya

Listen to bvg08v12l002

mano hṛdi nirudhya ca

Listen to bvg08v12l003

mūrdhny ādhāyātmanaḥ

Listen to bvg08v12l004

prāṇam āsthito yoga-dhāraṇām

Shloka 13:     

Listen to bvg08v13
Listen to bvg08v13l001

om ity ekākṣaraṃ brahma

Listen to bvg08v13l002

vyāharan mām anusmaran

Listen to bvg08v13l003

yaḥ prayāti tyajan dehaṃ

Listen to bvg08v13l004

sa yāti paramāṃ gatim

Shloka 14:     

Listen to bvg08v14
Listen to bvg08v14l001

ananya-cetāḥ satataṃ

Listen to bvg08v14l002

yo māṃ smarati nityaśaḥ

Listen to bvg08v14l003

tasyāhaṃ sulabhaḥ pārtha

Listen to bvg08v14l004

nitya-yuktasya yoginaḥ

Shloka 15:     

Listen to bvg08v15
Listen to bvg08v15l001

mām upetya punar janma

Listen to bvg08v15l002

duḥkhālayam aśāśvatam

Listen to bvg08v15l003

nāpnuvanti mahātmānaḥ

Listen to bvg08v15l004

saṃsiddhiṃ paramāṃ gatāḥ

Shloka 16:     

Listen to bvg08v16
Listen to bvg08v16l001

ā brahma-bhuvanāl lokāḥ

Listen to bvg08v16l002

punar-āvartino ‘rjuna

Listen to bvg08v16l003

mām upetya tu kaunteya

Listen to bvg08v16l004

punar-janma na vidyate

Shloka 17:     

Listen to bvg08v17
Listen to bvg08v17l001

sahasra-yuga-paryantam

Listen to bvg08v17l002

ahar yad brahmaṇo viduḥ

Listen to bvg08v17l003

rātriṃ yuga-sahasrāntāṃ

Listen to bvg08v17l004

te ‘horātra-vido janāḥ

Shloka 18:     

Listen to bvg08v18
Listen to bvg08v18l001

avyaktād vyaktayaḥ sarvāḥ

Listen to bvg08v18l002

prabhavanty aharāgame

Listen to bvg08v18l003

rātryāgame pralīyante

Listen to bvg08v18l004

tatraivāvyaktasaṃjñake

Shloka 19:     

Listen to bvg08v19
Listen to bvg08v19l001

bhūta-grāmaḥ sa evāyaṃ

Listen to bvg08v19l002

bhūtvā bhūtvā pralīyate

Listen to bvg08v19l003

rātry-āgame ‘vaśaḥ pārtha

Listen to bvg08v19l004

prabhavaty aharāgame

Shloka 20:     

Listen to bvg08v20
Listen to bvg08v20l001

paras tasmāt tu bhāvo ‘nyo

Listen to bvg08v20l002

‘vyakto ‘vyaktāt sanātanaḥ

Listen to bvg08v20l003

yaḥ sa sarveṣu bhūteṣu

Listen to bvg08v20l004

naśyatsu na vinaśyati