Shloka 51:
|
|
|
karmajaṃ buddhi-yuktā hi
|
|
phalaṃ tyaktvā manīṣiṇaḥ
|
|
janma-bandha-vinirmuktāḥ
|
|
padaṃ gacchanty anāmayam
|
Shloka 52:
|
|
|
yadā te mohakalilaṃ
|
|
buddhir vyatitariṣyati
|
|
tadā gantāsi nirvedaṃ
|
|
śrotavyasya śrutasya ca
|
Shloka 53:
|
|
|
śruti-vipratipannā te
|
|
yadā sthāsyati niścalā
|
|
samādhāv acalā buddhis
|
|
tadā yogam avāpsyasyi
|
Shloka 54:
|
|
|
arjuna uvāca
|
|
sthita-prajñasya kā bhāṣā
|
|
samādhi-sthasya keśava
|
|
sthita-dhīḥ kiṃ prabhāṣeta
|
|
kim āsīta vrajeta kim
|
Shloka 55:
|
|
|
śrī-bhagavān uvāca
|
|
prajahāti yadā kāmān
|
|
sarvān pārtha mano-gatān
|
|
ātmany evātmanā tuṣṭaḥ
|
|
sthita-prajñas tadocyate
|
Shloka 56:
|
|
|
duḥkheṣv anudvigna-manāḥ
|
|
sukheṣu vigata-spṛhaḥ
|
|
vīta-rāga-bhaya-krodhaḥ
|
|
sthita-dhīr munir ucyate
|
Shloka 57:
|
|
|
yaḥ sarvatrānabhisnehas
|
|
tat tat prāpya śubhāśubham
|
|
nābhinandati na dveṣṭi
|
|
tasya prajñā pratiṣṭhitā
|
Shloka 58:
|
|
|
yadā saṃharate cāyaṃ
|
|
kūrmo ‘ṅgānīva sarvaśaḥ
|
|
indriyāṇīndriyārthebhyas
|
|
tasya prajñā pratiṣṭhitā
|
Shloka 59:
|
|
|
viṣayā vinivartante
|
|
nirāhārasya dehinaḥ
|
|
rasa-varjaṃ raso ‘py asya
|
|
paraṃ dṛṣṭvā nivartate
|
Shloka 60:
|
|
|
yatato hy api kaunteya
|
|
puruṣasya vipaścitaḥ
|
|
indriyāṇi pramāthīni
|
|
haranti prasabhaṃ manaḥ
|
Please click here to go to an enhanced version of this site.