Shloka 11:
|
|
|
ayaneṣu ca sarveṣu
|
|
yathābhāgam avasthitāḥ
|
|
bhīṣmam evābhirakṣantu
|
|
bhavantaḥ sarva eva hi
|
Shloka 12:
|
|
|
tasya saṃjanayan harṣaṃ
|
|
kuru-vṛddhaḥ pitāmahaḥ
|
|
siṃha-nādaṃ vinadyoccaiḥ
|
|
śaṅkhaṃ dadhmau pratāpavān
|
Shloka 13:
|
|
|
tataḥ śaṅkhāś ca bheryaś ca
|
|
paṇavānakagomukhāḥ
|
|
sahasaivābhyahanyanta sa
|
|
śabdas tumulo ‘bhavat
|
Shloka 14:
|
|
|
tataḥ śvetair hayair yukte
|
|
mahati syandane sthitau
|
|
mādhavaḥ pāṇḍavaś caiva
|
|
divyau śaṅkhau pradadhmatuḥ
|
Shloka 15:
|
|
|
pāñcajanyaṃ hṛṣīkeśo
|
|
devadattaṃ dhanaṃjayaḥ
|
|
pauṇḍraṃ dadhmau mahāśaṅkhaṃ
|
|
bhīmakarmā vṛkodaraḥ
|
Shloka 16:
|
|
|
anantavijayaṃ rājā
|
|
kuntīputro yudhiṣṭhiraḥ
|
|
nakulaḥ sahadevaś ca
|
|
sughoṣamaṇipuṣpakau
|
Shloka 17:
|
|
|
kāśyaś ca parameṣvāsaḥ
|
|
śikhaṇḍī ca mahārathaḥ
|
|
dhṛṣṭadyumno virāṭaś ca
|
|
sātyakiś cāparājitaḥ
|
Shloka 18:
|
|
|
drupado draupadeyāś ca
|
|
sarvaśaḥ pṛthivīpate
|
|
saubhadraś ca mahābāhuḥ
|
|
śaṅkhān dadhmuḥ pṛthak pṛthak
|
Shloka 19:
|
|
|
sa ghoṣo dhārtarāṣṭrāṇāṃ
|
|
hṛdayāni vyadārayat
|
|
nabhaś ca pṛthivīṃ caiva
|
|
tumulo vyanunādayan
|
Shloka 20:
|
|
|
atha vyavasthitān dṛṣṭvā
|
|
dhārtarāṣṭrān kapidhvajaḥ
|
|
pravṛtte śastrasaṃpāte
|
|
dhanur udyamya pāṇḍavaḥ
|
Please click here to go to an enhanced version of this site.