Chapter 13 – Shlokas 21-35

Shloka 21:     

Listen to bvg13v21
Listen to bvg13v21l001

kārya-kāraṇa-kartṛtve

Listen to bvg13v21l002

hetuḥ prakṛtir ucyate

Listen to bvg13v21l003

puruṣaḥ sukha-duḥkhānāṃ

Listen to bvg13v21l004

bhoktṛtve hetur ucyate

Shloka 22:     

Listen to bvg13v22
Listen to bvg13v22l001

puruṣaḥ prakṛti-stho hi

Listen to bvg13v22l002

bhuṅkte prakṛtijān guṇān

Listen to bvg13v22l003

kāraṇaṃ guṇa-saṅgo ‘sya

Listen to bvg13v22l004

sad-asad-yoni-janmasu

Shloka 23:     

Listen to bvg13v23
Listen to bvg13v23l001

upadraṣṭānumantā ca

Listen to bvg13v23l002

bhartā bhoktā maheśvaraḥ

Listen to bvg13v23l003

paramātmeti cāpy ukto

Listen to bvg13v23l004

dehe ‘smin puruṣaḥ paraḥ

Shloka 24:     

Listen to bvg13v24
Listen to bvg13v24l001

ya evaṃ vetti puruṣaṃ

Listen to bvg13v24l002

prakṛtiṃ ca guṇaiḥ saha

Listen to bvg13v24l003

sarvathā vartamāno ‘pi

Listen to bvg13v24l004

na sa bhūyo ‘bhijāyate

Shloka 25:     

Listen to bvg13v25
Listen to bvg13v25l001

dhyānenātmani paśyanti

Listen to bvg13v25l002

ke cid ātmānam ātmanā

Listen to bvg13v25l003

anye sāṃkhyena yogena

Listen to bvg13v25l004

karma-yogena cāpare

Shloka 26:     

Listen to bvg13v26
Listen to bvg13v26l001

anye tv evam ajānantaḥ

Listen to bvg13v26l002

śrutvānyebhya upāsate

Listen to bvg13v26l003

te ‘pi cātitaranty eva

Listen to bvg13v26l004

mṛtyuṃ śruti-parāyaṇāḥ

Shloka 27:     

Listen to bvg13v27
Listen to bvg13v27l001

yāvat saṃjāyate kiṃcit

Listen to bvg13v27l002

sattvaṃ sthāvara-jaṅgamam

Listen to bvg13v27l003

kṣetra-kṣetrajña-saṃyogāt

Listen to bvg13v27l004

tad viddhi bharatarṣabha

Shloka 28:     

Listen to bvg13v28
Listen to bvg13v28l001

samaṃ sarveṣu bhūteṣu

Listen to bvg13v28l002

tiṣṭhantaṃ parameśvaram

Listen to bvg13v28l003

vinaśyatsv avinaśyantaṃ

Listen to bvg13v28l004

yaḥ paśyati sa paśyati

Shloka 29:     

Listen to bvg13v29
Listen to bvg13v29l001

samaṃ paśyan hi sarvatra

Listen to bvg13v29l002

samavasthitam īśvaram

Listen to bvg13v29l003

na hinasty ātmanātmānaṃ

Listen to bvg13v29l004

tato yāti parāṃ gatim

Shloka 30:     

Listen to bvg13v30
Listen to bvg13v30l001

prakṛtyaiva ca karmāṇi

Listen to bvg13v30l002

kriyamāṇāni sarvaśaḥ

Listen to bvg13v30l003

yaḥ paśyati tathātmānam

Listen to bvg13v30l004

akartāraṃ sa paśyati

Shloka 31:     

Listen to bvg13v31
Listen to bvg13v31l001

yadā bhūta-pṛthag-bhāvam

Listen to bvg13v31l002

ekastham anupaśyati

Listen to bvg13v31l003

tata eva ca vistāraṃ

Listen to bvg13v31l004

brahma saṃpadyate tadā

Shloka 32:     

Listen to bvg13v32
Listen to bvg13v32l001

anāditvān nirguṇatvāt

Listen to bvg13v32l002

paramātmāyam avyayaḥ

Listen to bvg13v32l003

śarīra-stho ‘pi kaunteya

Listen to bvg13v32l004

na karoti na lipyate

Shloka 33:     

Listen to bvg13v33
Listen to bvg13v33l001

yathā sarva-gataṃ saukṣmyād

Listen to bvg13v33l002

ākāśaṃ nopalipyate

Listen to bvg13v33l003

sarvatrāvasthito dehe

Listen to bvg13v33l004

tathātmā nopalipyate

Shloka 34:     

Listen to bvg13v34
Listen to bvg13v34l001

yathā prakāśayaty ekaḥ

Listen to bvg13v34l002

kṛtsnaṃ lokam imaṃ raviḥ

Listen to bvg13v34l003

kṣetraṃ kṣetrī tathā kṛtsnaṃ

Listen to bvg13v34l004

prakāśayati bhārata

Shloka 35:     

Listen to bvg13v35
Listen to bvg13v35l001

kṣetra-kṣetrajñayor evam

Listen to bvg13v35l002

antaraṃ jñāna-cakṣuṣā

Listen to bvg13v35l003

bhūta-prakṛti-mokṣaṃ ca

Listen to bvg13v35l004

ye vidur yānti te param

Closing:     

Listen to bvg13v99l000