Shloka 21:
|
|
|
kārya-kāraṇa-kartṛtve
|
|
hetuḥ prakṛtir ucyate
|
|
puruṣaḥ sukha-duḥkhānāṃ
|
|
bhoktṛtve hetur ucyate
|
Shloka 22:
|
|
|
puruṣaḥ prakṛti-stho hi
|
|
bhuṅkte prakṛtijān guṇān
|
|
kāraṇaṃ guṇa-saṅgo ‘sya
|
|
sad-asad-yoni-janmasu
|
Shloka 23:
|
|
|
upadraṣṭānumantā ca
|
|
bhartā bhoktā maheśvaraḥ
|
|
paramātmeti cāpy ukto
|
|
dehe ‘smin puruṣaḥ paraḥ
|
Shloka 24:
|
|
|
ya evaṃ vetti puruṣaṃ
|
|
prakṛtiṃ ca guṇaiḥ saha
|
|
sarvathā vartamāno ‘pi
|
|
na sa bhūyo ‘bhijāyate
|
Shloka 25:
|
|
|
dhyānenātmani paśyanti
|
|
ke cid ātmānam ātmanā
|
|
anye sāṃkhyena yogena
|
|
karma-yogena cāpare
|
Shloka 26:
|
|
|
anye tv evam ajānantaḥ
|
|
śrutvānyebhya upāsate
|
|
te ‘pi cātitaranty eva
|
|
mṛtyuṃ śruti-parāyaṇāḥ
|
Shloka 27:
|
|
|
yāvat saṃjāyate kiṃcit
|
|
sattvaṃ sthāvara-jaṅgamam
|
|
kṣetra-kṣetrajña-saṃyogāt
|
|
tad viddhi bharatarṣabha
|
Shloka 28:
|
|
|
samaṃ sarveṣu bhūteṣu
|
|
tiṣṭhantaṃ parameśvaram
|
|
vinaśyatsv avinaśyantaṃ
|
|
yaḥ paśyati sa paśyati
|
Shloka 29:
|
|
|
samaṃ paśyan hi sarvatra
|
|
samavasthitam īśvaram
|
|
na hinasty ātmanātmānaṃ
|
|
tato yāti parāṃ gatim
|
Shloka 30:
|
|
|
prakṛtyaiva ca karmāṇi
|
|
kriyamāṇāni sarvaśaḥ
|
|
yaḥ paśyati tathātmānam
|
|
akartāraṃ sa paśyati
|
Shloka 31:
|
|
|
yadā bhūta-pṛthag-bhāvam
|
|
ekastham anupaśyati
|
|
tata eva ca vistāraṃ
|
|
brahma saṃpadyate tadā
|
Shloka 32:
|
|
|
anāditvān nirguṇatvāt
|
|
paramātmāyam avyayaḥ
|
|
śarīra-stho ‘pi kaunteya
|
|
na karoti na lipyate
|
Shloka 33:
|
|
|
yathā sarva-gataṃ saukṣmyād
|
|
ākāśaṃ nopalipyate
|
|
sarvatrāvasthito dehe
|
|
tathātmā nopalipyate
|
Shloka 34:
|
|
|
yathā prakāśayaty ekaḥ
|
|
kṛtsnaṃ lokam imaṃ raviḥ
|
|
kṣetraṃ kṣetrī tathā kṛtsnaṃ
|
|
prakāśayati bhārata
|
Shloka 35:
|
|
|
kṣetra-kṣetrajñayor evam
|
|
antaraṃ jñāna-cakṣuṣā
|
|
bhūta-prakṛti-mokṣaṃ ca
|
|
ye vidur yānti te param
|
Closing:
|
|
Please click here to go to an enhanced version of this site.