Chapter 03:
|
|
|
Intro
|
Shloka 01:
|
|
|
arjuna uvāca
|
|
jyāyasī cet karmaṇas te
|
|
matā buddhir janārdana
|
|
tat kiṃ karmaṇi ghore māṃ
|
|
niyojayasi keśava
|
Shloka 02:
|
|
|
vyāmiśreṇaiva vākyena
|
|
buddhiṃ mohayasīva me
|
|
tad ekaṃ vada niścitya
|
|
yena śreyo ‘ham āpnuyām
|
Shloka 03:
|
|
|
śrī-bhagavān uvāca
|
|
loke ‘smin dvividhā niṣṭhā
|
|
purā proktā mayānagha
|
|
jñāna-yogena sāṃkhyānāṃ
|
|
karma-yogena yoginām
|
Shloka 04:
|
|
|
na karmaṇām anārambhān
|
|
naiṣkarmyaṃ puruṣo ‘śnute
|
|
na ca saṃnyasanād eva
|
|
siddhiṃ samadhigacchati
|
Shloka 05:
|
|
|
na hi kaścit kṣaṇam api
|
|
jātu tiṣṭhaty akarma-kṛt
|
|
kāryate hy avaśaḥ karma
|
|
sarvaḥ prakṛtijair guṇaiḥ
|
Shloka 06:
|
|
|
karmendriyāṇi saṃyamya
|
|
ya āste manasā smaran
|
|
indriyārthān vimūḍhātmā
|
|
mithyācāraḥ sa ucyate
|
Shloka 07:
|
|
|
yas tv indriyāṇi manasā
|
|
niyamyārabhate ‘rjuna
|
|
karmendriyaiḥ karma-yogam
|
|
asaktaḥ sa viśiṣyate
|
Shloka 08:
|
|
|
niyataṃ kuru karma tvaṃ
|
|
karma jyāyo hy akarmaṇaḥ
|
|
śarīrayātrāpi ca te
|
|
na prasidhyed akarmaṇaḥ
|
Shloka 09:
|
|
|
yajñārthāt karmaṇo ‘nyatra
|
|
loko ‘yaṃ karma-bandhanaḥ
|
|
tad-arthaṃ karma kaunteya
|
|
mukta-saṅgaḥ samācara
|
Shloka 10:
|
|
|
saha-yajñāḥ prajāḥ sṛṣṭvā
|
|
purovāca prajāpatiḥ
|
|
anena prasaviṣyadhvam
|
|
eṣa vo ‘stv iṣṭa-kāma-dhuk
|
Please click here to go to an enhanced version of this site.