Shloka 11:
|
|
|
divya-mālyāmbara-dharaṃ
|
|
divya-gandhānulepanam
|
|
sarvāścarya-mayaṃ devam
|
|
anantaṃ viśvato-mukham
|
Shloka 12:
|
|
|
divi sūrya-sahasrasya
|
|
bhaved yugapad utthitā
|
|
yadi bhāḥ sadṛśī sā syād
|
|
bhāsas tasya mahātmanaḥ
|
Shloka 13:
|
|
|
tatraikasthaṃ jagat kṛtsnaṃ
|
|
pravibhaktam anekadhā
|
|
apaśyad deva-devasya
|
|
śarīre pāṇḍavas tadā
|
Shloka 14:
|
|
|
tataḥ sa vismayāviṣṭo
|
|
hṛṣṭa-romā dhanaṃjayaḥ
|
|
praṇamya śirasā devaṃ
|
|
kṛtāñjalir abhāṣata
|
Shloka 15:
|
|
|
arjuna uvāca
|
|
paśyāmi devāṃs tava deva dehe
|
|
sarvāṃs tathā bhūta-viśeṣa-saṃghān
|
|
brahmāṇam īśaṃ kamalāsana-stham
|
|
ṛṣīṃś ca sarvān uragāṃś ca divyān
|
Shloka 16:
|
|
|
aneka-bāhūdara-vaktra-netraṃ
|
|
paśyāmi tvā sarvato ‘nanta-rūpam
|
|
nāntaṃ na madhyaṃ na punas tavādiṃ
|
|
paśyāmi viśveśvara viśvarūpa
|
Shloka 17:
|
|
|
kirīṭinaṃ gadinaṃ cakriṇaṃ ca
|
|
tejorāśiṃ sarvato dīptimantam
|
|
paśyāmi tvāṃ durnirīkṣyaṃ samantād
|
|
dīptānalārka-dyutim aprameyam
|
Shloka 18:
|
|
|
tvam akṣaraṃ paramaṃ veditavyaṃ
|
|
tvam asya viśvasya paraṃ nidhānam
|
|
tvam avyayaḥ śāśvata-dharma-goptā
|
|
sanātanas tvaṃ puruṣo mato me
|
Shloka 19:
|
|
|
anādi-madhyāntam ananta-vīryam
|
|
ananta-bāhuṃ śaśi-sūrya-netram
|
|
paśyāmi tvāṃ dīpta-hutāśa-vaktraṃ
|
|
sva-tejasā viśvam idaṃ tapantam
|
Shloka 20:
|
|
|
dyāv-āpṛthivyor idam antaraṃ hi
|
|
vyāptaṃ tvayaikena diśaś ca sarvāḥ
|
|
dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ
|
|
loka-trayaṃ pravyathitaṃ mahātman
|