Chapter 08:
|
|
|
Intro
|
Shloka 01:
|
|
|
arjuna uvāca
|
|
kiṃ tad brahma kim adhyātmaṃ
|
|
kiṃ karma puruṣottama
|
|
adhibhūtaṃ ca kiṃ proktam
|
|
adhidaivaṃ kim ucyate
|
Shloka 02:
|
|
|
adhiyajñaḥ kathaṃ ko ‘tra
|
|
dehe ‘smin madhusūdana
|
|
prayāṇakāle ca kathaṃ
|
|
jñeyo ‘si niyatātmabhiḥ
|
Shloka 03:
|
|
|
śrībhagavān uvāca
|
|
akṣaraṃ brahma paramaṃ
|
|
svabhāvo ‘dhyātmam ucyate
|
|
bhūtabhāvodbhavakaro
|
|
visargaḥ karmasaṃjñitaḥ
|
Shloka 04:
|
|
|
adhibhūtaṃ kṣaro bhāvaḥ
|
|
puruṣaś cādhidaivatam
|
|
adhiyajño ‘ham evātra
|
|
dehe dehabhṛtāṃ vara
|
Shloka 05:
|
|
|
anta-kāle ca mām eva
|
|
smaran muktvā kalevaram
|
|
yaḥ prayāti sa madbhāvaṃ
|
|
yāti nāsty atra saṃśayaḥ
|
Shloka 06:
|
|
|
yaṃ yaṃ vāpi smaran bhāvaṃ
|
|
tyajaty ante kalevaram
|
|
taṃ tam evaiti kaunteya
|
|
sadā tadbhāvabhāvitaḥ
|
Shloka 07:
|
|
|
tasmāt sarveṣu kāleṣu
|
|
mām anusmara yudhya ca
|
|
mayy arpitamanobuddhir
|
|
mām evaiṣyasy asaṃśayaḥ
|
Shloka 08:
|
|
|
abhyāsa-yoga-yuktena
|
|
cetasā nānya-gāminā
|
|
paramaṃ puruṣaṃ divyaṃ
|
|
yāti pārthānucintayan
|
Shloka 09:
|
|
|
kaviṃ purāṇam anuśāsitāram
|
|
aṇor aṇīyāṃsam anusmared yaḥ
|
|
sarvasya dhātāram acintya-rūpam
|
|
āditya-varṇaṃ tamasaḥ parastāt
|
Please click here to go to an enhanced version of this site.