Chapter 02 – Shlokas 61-72

Shloka 61:     

Listen to bvg02v61
Listen to bvg02v61l001

tāni sarvāṇi saṃyamya

Listen to bvg02v61l002

yukta āsīta mat-paraḥ

Listen to bvg02v61l003

vaśe hi yasyendriyāṇi

Listen to bvg02v61l004

tasya prajñā pratiṣṭhitā

Shloka 62:     

Listen to bvg02v62
Listen to bvg02v62l001

dhyāyato viṣayān puṃsaḥ

Listen to bvg02v62l002

saṅgas teṣūpajāyate

Listen to bvg02v62l003

saṅgāt saṃjāyate kāmaḥ

Listen to bvg02v62l004

kāmāt krodho ‘bhijāyate

Shloka 63:     

Listen to bvg02v63
Listen to bvg02v63l001

krodhād bhavati saṃmohaḥ

Listen to bvg02v63l002

saṃmohāt smṛti-vibhramaḥ

Listen to bvg02v63l003

smṛti-bhraṃśād buddhi-nāśo

Listen to bvg02v63l004

buddhi-nāśāt praṇaśyati

Shloka 64:     

Listen to bvg02v64
Listen to bvg02v64l001

rāga-dveṣa-viyuktais tu

Listen to bvg02v64l002

viṣayān indriyaiś caran

Listen to bvg02v64l003

ātma-vaśyair vidheyātmā

Listen to bvg02v64l004

prasādam adhigacchati

Shloka 65:     

Listen to bvg02v65
Listen to bvg02v65l001

prasāde sarva-duḥkhānāṃ

Listen to bvg02v65l002

hānir asyopajāyate

Listen to bvg02v65l003

prasanna-cetaso hy āśu

Listen to bvg02v65l004

buddhiḥ paryavatiṣṭhate

Shloka 66:     

Listen to bvg02v66
Listen to bvg02v66l001

nāsti buddhir ayuktasya

Listen to bvg02v66l002

na cāyuktasya bhāvanā

Listen to bvg02v66l003

na cābhāvayataḥ śāntir

Listen to bvg02v66l004

aśāntasya kutaḥ sukham

Shloka 67:     

Listen to bvg02v67
Listen to bvg02v67l001

indriyāṇāṃ hi caratāṃ

Listen to bvg02v67l002

yan mano ‘nuvidhīyate

Listen to bvg02v67l003

tad asya harati prajñāṃ

Listen to bvg02v67l004

vāyur nāvam ivāmbhasi

Shloka 68:     

Listen to bvg02v68
Listen to bvg02v68l001

tasmād yasya mahābāho

Listen to bvg02v68l002

nigṛhītāni sarvaśaḥ

Listen to bvg02v68l003

indriyāṇīndriyārthebhyas

Listen to bvg02v68l004

tasya prajñā pratiṣṭhitā

Shloka 69:     

Listen to bvg02v69
Listen to bvg02v69l001

yā niśā sarva-bhūtānāṃ

Listen to bvg02v69l002

tasyāṃ jāgarti saṃyamī

Listen to bvg02v69l003

yasyāṃ jāgrati bhūtāni

Listen to bvg02v69l004

sā niśā paśyato muneḥ

Shloka 70:     

Listen to bvg02v70
Listen to bvg02v70l001

āpūryamāṇam acala-pratiṣṭhaṃ

Listen to bvg02v70l002

samudram āpaḥ praviśanti yadvat

Listen to bvg02v70l003

tadvat kāmā yaṃ praviśanti sarve

Listen to bvg02v70l004

sa śāntim āpnoti na kāma-kāmī

Shloka 71:     

Listen to bvg02v71
Listen to bvg02v71l001

vihāya kāmān yaḥ sarvān

Listen to bvg02v71l002

pumāṃś carati niḥspṛhaḥ

Listen to bvg02v71l003

nirmamo nirahaṃkāraḥ

Listen to bvg02v71l004

sa śāntim adhigacchati

Shloka 72:     

Listen to bvg02v72
Listen to bvg02v72l001

eṣā brāhmī sthitiḥ pārtha

Listen to bvg02v72l002

naināṃ prāpya vimuhyati

Listen to bvg02v72l003

sthitvāsyām anta-kāle ‘pi

Listen to bvg02v72l004

brahma-nirvāṇam ṛcchati

Closing:     

Listen to bvg02v99

© Copyright 2024 GeetaChanting.net.