Shloka 61:
|
|
|
tāni sarvāṇi saṃyamya
|
|
yukta āsīta mat-paraḥ
|
|
vaśe hi yasyendriyāṇi
|
|
tasya prajñā pratiṣṭhitā
|
Shloka 62:
|
|
|
dhyāyato viṣayān puṃsaḥ
|
|
saṅgas teṣūpajāyate
|
|
saṅgāt saṃjāyate kāmaḥ
|
|
kāmāt krodho ‘bhijāyate
|
Shloka 63:
|
|
|
krodhād bhavati saṃmohaḥ
|
|
saṃmohāt smṛti-vibhramaḥ
|
|
smṛti-bhraṃśād buddhi-nāśo
|
|
buddhi-nāśāt praṇaśyati
|
Shloka 64:
|
|
|
rāga-dveṣa-viyuktais tu
|
|
viṣayān indriyaiś caran
|
|
ātma-vaśyair vidheyātmā
|
|
prasādam adhigacchati
|
Shloka 65:
|
|
|
prasāde sarva-duḥkhānāṃ
|
|
hānir asyopajāyate
|
|
prasanna-cetaso hy āśu
|
|
buddhiḥ paryavatiṣṭhate
|
Shloka 66:
|
|
|
nāsti buddhir ayuktasya
|
|
na cāyuktasya bhāvanā
|
|
na cābhāvayataḥ śāntir
|
|
aśāntasya kutaḥ sukham
|
Shloka 67:
|
|
|
indriyāṇāṃ hi caratāṃ
|
|
yan mano ‘nuvidhīyate
|
|
tad asya harati prajñāṃ
|
|
vāyur nāvam ivāmbhasi
|
Shloka 68:
|
|
|
tasmād yasya mahābāho
|
|
nigṛhītāni sarvaśaḥ
|
|
indriyāṇīndriyārthebhyas
|
|
tasya prajñā pratiṣṭhitā
|
Shloka 69:
|
|
|
yā niśā sarva-bhūtānāṃ
|
|
tasyāṃ jāgarti saṃyamī
|
|
yasyāṃ jāgrati bhūtāni
|
|
sā niśā paśyato muneḥ
|
Shloka 70:
|
|
|
āpūryamāṇam acala-pratiṣṭhaṃ
|
|
samudram āpaḥ praviśanti yadvat
|
|
tadvat kāmā yaṃ praviśanti sarve
|
|
sa śāntim āpnoti na kāma-kāmī
|
Shloka 71:
|
|
|
vihāya kāmān yaḥ sarvān
|
|
pumāṃś carati niḥspṛhaḥ
|
|
nirmamo nirahaṃkāraḥ
|
|
sa śāntim adhigacchati
|
Shloka 72:
|
|
|
eṣā brāhmī sthitiḥ pārtha
|
|
naināṃ prāpya vimuhyati
|
|
sthitvāsyām anta-kāle ‘pi
|
|
brahma-nirvāṇam ṛcchati
|
Closing:
|
|
Please click here to go to an enhanced version of this site.