Chapter 16:
|
|
|
Intro
|
Shloka 01:
|
|
|
śrī-bhagavān uvāca
|
|
abhayaṃ sattva-saṃśuddhir
|
|
jñāna-yoga-vyavasthitiḥ
|
|
dānaṃ damaś ca yajñaś ca
|
|
svādhyāyas tapa ārjavam
|
Shloka 02:
|
|
|
ahiṃsā satyam akrodhas
|
|
tyāgaḥ śāntir apaiśunam
|
|
dayā bhūteṣv aloluptvaṃ
|
|
mārdavaṃ hrīr acāpalam
|
Shloka 03:
|
|
|
tejaḥ kṣamā dhṛtiḥ śaucam
|
|
adroho nātimānitā
|
|
bhavanti saṃpadaṃ daivīm
|
|
abhijātasya bhārata
|
Shloka 04:
|
|
|
dambho darpo ‘timānaś ca
|
|
krodhaḥ pāruṣyam eva ca
|
|
ajñānaṃ cābhijātasya
|
|
pārtha saṃpadam āsurīm
|
Shloka 05:
|
|
|
daivī saṃpad vimokṣāya
|
|
nibandhāyāsurī matā
|
|
mā śucaḥ saṃpadaṃ daivīm
|
|
abhijāto ‘si pāṇḍava
|
Shloka 06:
|
|
|
dvau bhūta-sargau loke ‘smin
|
|
daiva āsura eva ca
|
|
daivo vistaraśaḥ prokta
|
|
āsuraṃ pārtha me śṛṇu
|
Shloka 07:
|
|
|
pravṛttiṃ ca nivṛttiṃ ca
|
|
janā na vidur āsurāḥ
|
|
na śaucaṃ nāpi cācāro
|
|
na satyaṃ teṣu vidyate
|
Shloka 08:
|
|
|
asatyam apratiṣṭhaṃ te
|
|
jagad āhur anīśvaram
|
|
aparaspara-saṃbhūtaṃ
|
|
kim anyat kāma-haitukam
|
Shloka 09:
|
|
|
etāṃ dṛṣṭim avaṣṭabhya
|
|
naṣṭātmāno ‘lpa-buddhayaḥ
|
|
prabhavanty ugra-karmāṇaḥ
|
|
kṣayāya jagato ‘hitāḥ
|
Shloka 10:
|
|
|
kāmam āśritya duṣpūraṃ
|
|
dambha-māna-madānvitāḥ
|
|
mohād gṛhītvāsad-grāhān
|
|
pravartante ‘śuci-vratāḥ
|
Please click here to go to an enhanced version of this site.