Chapter 14 – Shloka 21-27

Shloka 21:     

Listen to bvg14v21
Listen to bvg14v21l001

arjuna uvāca

Listen to bvg14v21l002

kair liṅgais trīn guṇān etān

Listen to bvg14v21l003

atīto bhavati prabho

Listen to bvg14v21l004

kim-ācāraḥ kathaṃ caitāṃs

Listen to bvg14v21l005

trīn guṇān ativartate

Shloka 22:     

Listen to bvg14v22
Listen to bvg14v22l001

śrī-bhagavān uvāca

Listen to bvg14v22l002

prakāśaṃ ca pravṛttiṃ ca

Listen to bvg14v22l003

moham eva ca pāṇḍava

Listen to bvg14v22l004

na dveṣṭi saṃpravṛttāni

Listen to bvg14v22l005

na nivṛttāni kāṅkṣati

Shloka 23:     

Listen to bvg14v23
Listen to bvg14v23l001

udāsīnavad āsīno

Listen to bvg14v23l002

guṇair yo na vicālyate

Listen to bvg14v23l003

guṇā vartanta ity eva

Listen to bvg14v23l004

yo ‘vatiṣṭhati neṅgate

Shloka 24:     

Listen to bvg14v24
Listen to bvg14v24l001

sama-duḥkha-sukhaḥ svasthaḥ

Listen to bvg14v24l002

sama-loṣṭāśma-kāñcanaḥ

Listen to bvg14v24l003

tulya-priyāpriyo dhīras

Listen to bvg14v24l004

tulya-nindātma-saṃstutiḥ

Shloka 25:     

Listen to bvg14v25
Listen to bvg14v25l001

mānāpamānayos tulyas

Listen to bvg14v25l002

tulyo mitrāri-pakṣayoḥ

Listen to bvg14v25l003

sarvārambha-parityāgī

Listen to bvg14v25l004

guṇātītaḥ sa ucyate

Shloka 26:     

Listen to bvg14v26
Listen to bvg14v26l001

māṃ ca yo ‘vyabhicāreṇa

Listen to bvg14v26l002

bhakti-yogena sevate

Listen to bvg14v26l003

sa guṇān samatītyaitān

Listen to bvg14v26l004

brahma-bhūyāya kalpate

Shloka 27:     

Listen to bvg14v27
Listen to bvg14v27l001

brahmaṇo hi pratiṣṭhāham

Listen to bvg14v27l002

amṛtasyāvyayasya ca

Listen to bvg14v27l003

śāśvatasya ca dharmasya

Listen to bvg14v27l004

sukhasyaikāntikasya ca

Closing:     

Listen to bvg14v99