Shloka 11:
|
|
|
cintām aparimeyāṃ ca
|
|
pralayāntām upāśritāḥ
|
|
kāmopabhoga-paramā
|
|
etāvad iti niścitāḥ
|
Shloka 12:
|
|
|
āśā-pāśa-śatair baddhāḥ
|
|
kāma-krodha-parāyaṇāḥ
|
|
īhante kāma-bhogārtham
|
|
anyāyenārtha-saṃcayān
|
Shloka 13:
|
|
|
idam adya mayā labdham
|
|
idaṃ prāpsye manoratham
|
|
idam astīdam api me
|
|
bhaviṣyati punar dhanam
|
Shloka 14:
|
|
|
asau mayā hataḥ śatrur
|
|
haniṣye cāparān api
|
|
īśvaro ‘ham ahaṃ bhogī
|
|
siddho ‘haṃ balavān sukhī
|
Shloka 15:
|
|
|
āḍhyo ‘bhijanavān asmi
|
|
ko ‘nyo ‘sti sadṛśo mayā
|
|
yakṣye dāsyāmi modiṣya
|
|
ity ajñāna-vimohitāḥ
|
Shloka 16:
|
|
|
aneka-citta-vibhrāntā
|
|
moha-jāla-samāvṛtāḥ
|
|
prasaktāḥ kāma-bhogeṣu
|
|
patanti narake ‘śucau
|
Shloka 17:
|
|
|
ātma-saṃbhāvitāḥ stabdhā
|
|
dhana-māna-madānvitāḥ
|
|
yajante nāma-yajñais
|
|
te dambhenāvidhi-pūrvakam
|
Shloka 18:
|
|
|
ahaṃkāraṃ balaṃ darpaṃ
|
|
kāmaṃ krodhaṃ ca saṃśritāḥ
|
|
mām ātma-para-deheṣu
|
|
pradviṣanto ‘bhyasūyakāḥ
|
Shloka 19:
|
|
|
tān ahaṃ dviṣataḥ krūrān
|
|
saṃsāreṣu narādhamān
|
|
kṣipāmy ajasram aśubhān
|
|
āsurīṣv eva yoniṣu
|
Shloka 20:
|
|
|
āsurīṃ yonim āpannā
|
|
mūḍhā janmani janmani
|
|
mām aprāpyaiva kaunteya
|
|
tato yānty adhamāṃ gatim
|
Shloka 21:
|
|
|
trividhaṃ narakasyedaṃ
|
|
dvāraṃ nāśanam ātmanaḥ
|
|
kāmaḥ krodhas tathā lobhas
|
|
tasmād etat trayaṃ tyajet
|
Shloka 22:
|
|
|
etair vimuktaḥ kaunteya
|
|
tamo-dvārais tribhir naraḥ
|
|
ācaraty ātmanaḥ śreyas
|
|
tato yāti parāṃ gatim
|
Shloka 23:
|
|
|
yaḥ śāstra-vidhim utsṛjya
|
|
vartate kāma-kārataḥ
|
|
na sa siddhim avāpnoti
|
|
na sukhaṃ na parāṃ gatim
|
Shloka 24:
|
|
|
tasmāc chāstraṃ pramāṇaṃ
|
|
te kāryākārya-vyavasthitau
|
|
jñātvā śāstra-vidhānoktaṃ
|
|
karma kartum ihārhasi
|
Closing:
|
|
Please click here to go to an enhanced version of this site.