Shloka 21:
|
|
|
pṛthaktvena tu yaj jñānaṃ
|
|
nānābhāvān pṛthagvidhān
|
|
vetti sarveṣu bhūteṣu
|
|
taj jñānaṃ viddhi rājasam
|
Shloka 22:
|
|
|
yat tu kṛtsnavad ekasmin
|
|
kārye saktam ahetukam
|
|
atattvārthavad alpaṃ ca
|
|
tat tāmasam udāhṛtam
|
Shloka 23:
|
|
|
niyataṃ saṅgarahitam
|
|
arāgadveṣataḥ kṛtam
|
|
aphalaprepsunā karma
|
|
yat tat sāttvikam ucyate
|
Shloka 24:
|
|
|
yat tu kāmepsunā karma
|
|
sāhaṃkāreṇa vā punaḥ
|
|
kriyate bahulāyāsaṃ
|
|
tad rājasam udāhṛtam
|
Shloka 25:
|
|
|
anubandhaṃ kṣayaṃ hiṃsām
|
|
anapekṣya ca pauruṣam
|
|
mohād ārabhyate karma
|
|
yat tat tāmasam ucyate
|
Shloka 26:
|
|
|
muktasaṅgonahaṃvādī
|
|
dhṛtyutsāhasamanvitaḥ
|
|
siddhyasiddhyor nirvikāraḥ
|
|
kartā sāttvika ucyate
|
Shloka 27:
|
|
|
rāgī karmaphalaprepsur
|
|
lubdho hiṃsātmakośuciḥ
|
|
harṣaśokānvitaḥ kartā
|
|
rājasaḥ parikīrtitaḥ
|
Shloka 28:
|
|
|
ayuktaḥ prākṛtaḥ stabdhaḥ
|
|
śaṭho naiṣkṛtikolasaḥ
|
|
viṣādī dīrghasūtrī ca
|
|
kartā tāmasa ucyate
|
Shloka 29:
|
|
|
buddher bhedaṃ dhṛteś caiva
|
|
guṇatas trividhaṃ śṛṇu
|
|
procyamānam aśeṣeṇa
|
|
pṛthaktvena dhanaṃjaya
|
Shloka 30:
|
|
|
pravṛttiṃ ca nivṛttiṃ ca
|
|
kāryākārye bhayābhaye
|
|
bandhaṃ mokṣaṃ ca yā vetti
|
|
buddhiḥ sā pārtha sāttvikī
|
Please click here to go to an enhanced version of this site.