Chapter 06:
|
|
|
Intro
|
Shloka 01:
|
|
|
anāśritaḥ karma-phalaṃ
|
|
kāryaṃ karma karoti yaḥ
|
|
sa saṃnyāsī ca yogī ca
|
|
na niragnir na cākriyaḥ
|
Shloka 02:
|
|
|
yaṃ saṃnyāsam iti prāhur
|
|
yogaṃ taṃ viddhi pāṇḍava
|
|
na hy asaṃnyasta-saṃkalpo
|
|
yogī bhavati kaścana
|
Shloka 03:
|
|
|
ārurukṣor muner yogaṃ
|
|
karma kāraṇam ucyate
|
|
yogārūḍhasya tasyaiva
|
|
śamaḥ kāraṇam ucyate
|
Shloka 04:
|
|
|
yadā hi nendriyārtheṣu
|
|
na karmasv anuṣajjate
|
|
sarva-saṃkalpa-saṃnyāsī
|
|
yogārūḍhas tadocyate
|
Shloka 05:
|
|
|
uddhared ātmanātmānaṃ
|
|
nātmānam avasādayet
|
|
ātmaiva hy ātmano bandhur
|
|
ātmaiva ripur ātmanaḥ
|
Shloka 06:
|
|
|
bandhur ātmātmanas tasya
|
|
yenātmaivātmanā jitaḥ
|
|
anātmanas tu śatrutve
|
|
vartetātmaiva śatruvat
|
Shloka 07:
|
|
|
jitātmanaḥ praśāntasya
|
|
paramātmā samāhitaḥ
|
|
śītoṣṇa-sukha-duḥkheṣu
|
|
tathā mānāpamānayoḥ
|
Shloka 08:
|
|
|
jñāna-vijñāna-tṛptātmā
|
|
kūṭastho vijitendriyaḥ
|
|
yukta ity ucyate yogī
|
|
sama-loṣṭāśma-kāñcanaḥ
|
Shloka 09:
|
|
|
suhṛn-mitrāry-udāsīna
|
|
madhyastha-dveṣya-bandhuṣu
|
|
sādhuṣv api ca pāpeṣu
|
|
sama-buddhir viśiṣyate
|
Shloka 10:
|
|
|
yogī yuñjīta satatam
|
|
ātmānaṃ rahasi sthitaḥ
|
|
ekākī yata-cittātmā
|
|
nirāśīr aparigrahaḥ
|
Please click here to go to an enhanced version of this site.