Shloka 11:
|
|
|
na hi dehabhṛtā śakyaṃ
|
|
tyaktuṃ karmāṇy aśeṣataḥ
|
|
yas tu karmaphalatyāgī
|
|
sa tyāgīty abhidhīyate
|
Shloka 12:
|
|
|
aniṣṭam iṣṭaṃ miśraṃ ca
|
|
trividhaṃ karmaṇaḥ phalam
|
|
bhavaty atyāgināṃ pretya
|
|
na tu saṃnyāsināṃ kvacit
|
Shloka 13:
|
|
|
pañcaitāni mahābāho
|
|
kāraṇāni nibodha me
|
|
sāṃkhye kṛtānte proktāni
|
|
siddhaye sarvakarmaṇām
|
Shloka 14:
|
|
|
adhiṣṭhānaṃ tathā kartā
|
|
karaṇaṃ ca pṛthagvidham
|
|
vividhāś ca pṛthakceṣṭā
|
|
daivaṃ caivātra pañcamam
|
Shloka 15:
|
|
|
śarīravāṅmanobhir yat
|
|
karma prārabhate naraḥ
|
|
nyāyyaṃ vā viparītaṃ vā
|
|
pañcaite tasya hetavaḥ
|
Shloka 16:
|
|
|
tatraivaṃ sati kartāram
|
|
ātmānaṃ kevalaṃ tu yaḥ
|
|
paśyaty akṛtabuddhitvān
|
|
na sa paśyati durmatiḥ
|
Shloka 17:
|
|
|
yasya nāhaṃkṛto bhāvo
|
|
buddhir yasya na lipyate
|
|
hatvā.api sa imāṃl lokān
|
|
na hanti na nibadhyate
|
Shloka 18:
|
|
|
jñānaṃ jñeyaṃ parijñātā
|
|
trividhā karmacodanā
|
|
karaṇaṃ karma karteti
|
|
trividhaḥ karmasaṃgrahaḥ
|
Shloka 19:
|
|
|
jñānaṃ karma ca kartā ca
|
|
tridhaiva guṇabhedataḥ
|
|
procyate guṇasaṃkhyāne
|
|
yathāvac chṛṇu tāny api
|
Shloka 20:
|
|
|
sarvabhūteṣu yenaikaṃ
|
|
bhāvam avyayam īkṣate
|
|
avibhaktaṃ vibhakteṣu
|
|
taj jñānaṃ viddhi sāttvikam
|
Please click here to go to an enhanced version of this site.