Chapter 14 – Shlokas 11-20

Shloka 11:     

Listen to bvg14v11
Listen to bvg14v11l001

sarva-dvāreṣu dehe ‘smin

Listen to bvg14v11l002

prakāśa upajāyate

Listen to bvg14v11l003

jñānaṃ yadā tadā vidyād

Listen to bvg14v11l004

vivṛddhaṃ sattvam ity uta

Shloka 12:     

Listen to bvg14v12
Listen to bvg14v12l001

lobhaḥ pravṛttir ārambhaḥ

Listen to bvg14v12l002

karmaṇām aśamaḥ spṛhā

Listen to bvg14v12l003

rajasy etāni jāyante

Listen to bvg14v12l004

vivṛddhe bharatarṣabha

Shloka 13:     

Listen to bvg14v13
Listen to bvg14v13l001

aprakāśo ‘pravṛttiś ca

Listen to bvg14v13l002

pramādo moha eva ca

Listen to bvg14v13l003

tamasy etāni jāyante

Listen to bvg14v13l004

vivṛddhe kuru-nandana

Shloka 14:     

Listen to bvg14v14
Listen to bvg14v14l001

yadā sattve pravṛddhe tu

Listen to bvg14v14l002

pralayaṃ yāti deha-bhṛt

Listen to bvg14v14l003

tadottama-vidāṃ lokān

Listen to bvg14v14l004

amalān pratipadyate

Shloka 15:     

Listen to bvg14v15
Listen to bvg14v15l001

rajasi pralayaṃ gatvā

Listen to bvg14v15l002

karmasaṅgiṣu jāyate

Listen to bvg14v15l003

tathā pralīnastam asi

Listen to bvg14v15l004

mūḍha-yoniṣu jāyata

Shloka 16:     

Listen to bvg14v16
Listen to bvg14v16l001

karmaṇaḥ sukṛtasyāhuḥ

Listen to bvg14v16l002

sāttvikaṃ nirmalaṃ phalam

Listen to bvg14v16l003

rajasas tu phalaṃ duḥkham

Listen to bvg14v16l004

ajñānaṃ tamasaḥ phalam

Shloka 17:     

Listen to bvg14v17
Listen to bvg14v17l001

sattvāt saṃjāyate jñānaṃ

Listen to bvg14v17l002

rajaso lobha eva ca

Listen to bvg14v17l003

pramāda-mohau tamaso

Listen to bvg14v17l004

bhavato ‘jñānam eva ca

Shloka 18:     

Listen to bvg14v18
Listen to bvg14v18l001

ūrdhvaṃ gacchanti sattvasthā

Listen to bvg14v18l002

madhye tiṣṭhanti rājasāḥ

Listen to bvg14v18l003

jaghanya-guṇa-vṛttasthā

Listen to bvg14v18l004

adho gacchanti tāmasāḥ

Shloka 19:     

Listen to bvg14v19
Listen to bvg14v19l001

nānyaṃ guṇebhyaḥ kartāraṃ

Listen to bvg14v19l002

yadā drṣṭānupaśyati

Listen to bvg14v19l003

guṇebhyaś ca paraṃ vetti

Listen to bvg14v19l004

mad-bhāvaṃ so ‘dhigacchati

Shloka 20:     

Listen to bvg14v20
Listen to bvg14v20l001

guṇān etān atītya trīn

Listen to bvg14v20l002

dehī deha-samudbhavān

Listen to bvg14v20l003

janma-mṛtyu-jarā-duḥkhair

Listen to bvg14v20l004

vimukto ‘mṛtam aśnute