Shloka 11:
|
|
|
sarva-dvāreṣu dehe ‘smin
|
|
prakāśa upajāyate
|
|
jñānaṃ yadā tadā vidyād
|
|
vivṛddhaṃ sattvam ity uta
|
Shloka 12:
|
|
|
lobhaḥ pravṛttir ārambhaḥ
|
|
karmaṇām aśamaḥ spṛhā
|
|
rajasy etāni jāyante
|
|
vivṛddhe bharatarṣabha
|
Shloka 13:
|
|
|
aprakāśo ‘pravṛttiś ca
|
|
pramādo moha eva ca
|
|
tamasy etāni jāyante
|
|
vivṛddhe kuru-nandana
|
Shloka 14:
|
|
|
yadā sattve pravṛddhe tu
|
|
pralayaṃ yāti deha-bhṛt
|
|
tadottama-vidāṃ lokān
|
|
amalān pratipadyate
|
Shloka 15:
|
|
|
rajasi pralayaṃ gatvā
|
|
karmasaṅgiṣu jāyate
|
|
tathā pralīnastam asi
|
|
mūḍha-yoniṣu jāyata
|
Shloka 16:
|
|
|
karmaṇaḥ sukṛtasyāhuḥ
|
|
sāttvikaṃ nirmalaṃ phalam
|
|
rajasas tu phalaṃ duḥkham
|
|
ajñānaṃ tamasaḥ phalam
|
Shloka 17:
|
|
|
sattvāt saṃjāyate jñānaṃ
|
|
rajaso lobha eva ca
|
|
pramāda-mohau tamaso
|
|
bhavato ‘jñānam eva ca
|
Shloka 18:
|
|
|
ūrdhvaṃ gacchanti sattvasthā
|
|
madhye tiṣṭhanti rājasāḥ
|
|
jaghanya-guṇa-vṛttasthā
|
|
adho gacchanti tāmasāḥ
|
Shloka 19:
|
|
|
nānyaṃ guṇebhyaḥ kartāraṃ
|
|
yadā drṣṭānupaśyati
|
|
guṇebhyaś ca paraṃ vetti
|
|
mad-bhāvaṃ so ‘dhigacchati
|
Shloka 20:
|
|
|
guṇān etān atītya trīn
|
|
dehī deha-samudbhavān
|
|
janma-mṛtyu-jarā-duḥkhair
|
|
vimukto ‘mṛtam aśnute
|
Please click here to go to an enhanced version of this site.