Shloka 41:
|
|
|
prāpya puṇya-kṛtāṃ lokān
|
|
uṣitvā śāśvatīḥ samāḥ
|
|
śucīnāṃ śrīmatāṃ gehe
|
|
yoga-bhraṣṭo ‘bhijāyate
|
Shloka 42:
|
|
|
atha vā yoginām eva
|
|
kule bhavati dhīmatām
|
|
etad dhi durlabhataraṃ
|
|
loke janma yad īdṛśam
|
Shloka 43:
|
|
|
tatra taṃ buddhi-saṃyogaṃ
|
|
labhate paurvadehikam
|
|
yatate ca tato bhūyaḥ
|
|
saṃsiddhau kurunandana
|
Shloka 44:
|
|
|
pūrvābhyāsena tenaiva
|
|
hriyate hy avaśo ‘pi saḥ
|
|
jijñāsur api yogasya
|
|
śabda-brahmātivartate
|
Shloka 45:
|
|
|
prayatnād yat tu yogī
|
|
saṃśuddha-kilbiṣaḥ
|
|
aneka-janma-saṃsiddhas
|
|
tato yāti parāṃ gatim
|
Shloka 46:
|
|
|
tapasvibhyo ‘dhiko yogī
|
|
jñānibhyo ‘pi mato ‘dhikaḥ
|
|
karmibhyaś cādhiko yogī
|
|
tasmād yogī bhavārjuna
|
Shloka 47:
|
|
|
yoginām api sarveṣāṃ
|
|
mad-gatenāntarātmanā
|
|
śraddhāvān bhajate yo māṃ
|
|
sa me yuktatamo mataḥ
|
Closing:
|
|
Please click here to go to an enhanced version of this site.