Chapter 11 – Shlokas 41-55

Shloka 41:     

Listen to bvg11v41
Listen to bvg11v41l001

sakheti matvā prasabhaṃ yad uktaṃ

Listen to bvg11v41l002

he kṛṣṇa he yādava he sakheti

Listen to bvg11v41l003

ajānatā mahimānaṃ tavedaṃ

Listen to bvg11v41l004

mayā pramādāt praṇayena vāpi

Shloka 42:     

Listen to bvg11v42
Listen to bvg11v42l001

yac cāvahāsārtham asatkṛto ‘si

Listen to bvg11v42l002

vihāraśayyāsanabhojaneṣu

Listen to bvg11v42l003

eko ‘tha vāpy acyuta tatsamakṣaṃ

Listen to bvg11v42l004

tat kṣāmaye tvām aham aprameyam

Shloka 43:     

Listen to bvg11v43
Listen to bvg11v43l001

pitāsi lokasya carācarasya

Listen to bvg11v43l002

tvam asya pūjyaś ca gurur garīyān

Listen to bvg11v43l003

na tvat-samo ‘sty abhyadhikaḥ kuto ‘nyo

Listen to bvg11v43l004

loka-traye ‘py apratima-prabhāva

Shloka 44:     

Listen to bvg11v44
Listen to bvg11v44l001

tasmāt praṇamya praṇidhāya kāyaṃ

Listen to bvg11v44l002

prasādaye tvām aham īśam īḍyam

Listen to bvg11v44l003

piteva putrasya sakheva sakhyuḥ

Listen to bvg11v44l004

priyaḥ priyāyārhasi deva soḍhum

Shloka 45:     

Listen to bvg11v45
Listen to bvg11v45l001

adṛṣṭa-pūrvaṃ hṛṣito ‘smi dṛṣṭvā

Listen to bvg11v45l002

bhayena ca pravyathitaṃ mano me

Listen to bvg11v45l003

tad eva me darśaya deva rūpaṃ

Listen to bvg11v45l004

prasīda deveśa jagan-nivāsa

Shloka 46:     

Listen to bvg11v46
Listen to bvg11v46l001

kirīṭinaṃ gadinaṃ cakra-hastam

Listen to bvg11v46l002

icchāmi tvāṃ draṣṭum ahaṃ tathaiva

Listen to bvg11v46l003

tenaiva rūpeṇa catur-bhujena

Listen to bvg11v46l004

sahasra-bāho bhava viśva-mūrte

Shloka 47:     

Listen to bvg11v47
Listen to bvg11v47l001

śrī-bhagavān uvāca

Listen to bvg11v47l002

mayā prasannena tavārjunedaṃ

Listen to bvg11v47l003

rūpaṃ paraṃ darśitam ātma-yogāt

Listen to bvg11v47l004

tejo-mayaṃ viśvam anantam

Listen to bvg11v47l005

ādyaṃ yan me tvad-anyena na dṛṣṭa-pūrvam

Shloka 48:     

Listen to bvg11v48
Listen to bvg11v48l001

na veda-yajñādhyayanair na dānair

Listen to bvg11v48l002

na ca kriyābhir na tapobhir ugraiḥ

Listen to bvg11v48l003

evaṃ-rūpaḥ śakya ahaṃ nṛloke

Listen to bvg11v48l004

draṣṭuṃ tvad-anyena kuru-pravīra

Shloka 49:     

Listen to bvg11v49
Listen to bvg11v49l001

mā te vyathā mā ca vimūḍha-bhāvo

Listen to bvg11v49l002

dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam

Listen to bvg11v49l003

vyapeta-bhīḥ prīta-manāḥ punas tvaṃ

Listen to bvg11v49l004

tad eva me rūpam idaṃ prapaśya

Shloka 50:     

Listen to bvg11v50
Listen to bvg11v50l001

saṃjaya uvāca

Listen to bvg11v50l002

ity arjunaṃ vāsudevas tathoktvā

Listen to bvg11v50l003

svakaṃ rūpaṃ darśayām āsa bhūyaḥ

Listen to bvg11v50l004

āśvāsayām āsa ca bhītam enaṃ

Listen to bvg11v50l005

bhūtvā punaḥ saumyavapur mahātmā

Shloka 51:     

Listen to bvg11v51
Listen to bvg11v51l001

arjuna uvāca

Listen to bvg11v51l002

dṛṣṭvedaṃ mānuṣaṃ rūpaṃ

Listen to bvg11v51l003

tava saumyaṃ janārdana

Listen to bvg11v51l004

idānīm asmi saṃvṛttaḥ

Listen to bvg11v51l005

sacetāḥ prakṛtiṃ gataḥ

Shloka 52:     

Listen to bvg11v52
Listen to bvg11v52l001

śrī-bhagavān uvāca

Listen to bvg11v52l002

sudurdarśam idaṃ rūpaṃ

Listen to bvg11v52l003

dṛṣṭavān asi yan mama

Listen to bvg11v52l004

devā apy asya rūpasya

Listen to bvg11v52l005

nityaṃ darśana-kāṅkṣiṇaḥ

Shloka 53:     

Listen to bvg11v53
Listen to bvg11v53l001

nāhaṃ vedair na tapasā

Listen to bvg11v53l002

na dānena na cejyayā

Listen to bvg11v53l003

śakya evaṃ-vidho draṣṭuṃ

Listen to bvg11v53l004

dṛṣṭavān asi māṃ yathā

Shloka 54:     

Listen to bvg11v54
Listen to bvg11v54l001

bhaktyā tv ananyayā śakya

Listen to bvg11v54l002

aham evaṃ-vidho ‘rjuna

Listen to bvg11v54l003

jñātuṃ draṣṭuṃ ca tattvena

Listen to bvg11v54l004

praveṣṭuṃ ca paraṃtapa

Shloka 55:     

Listen to bvg11v55
Listen to bvg11v55l001

mat-karma-kṛn mat-paramo

Listen to bvg11v55l002

mad-bhaktaḥ saṅga-varjitaḥ

Listen to bvg11v55l003

nirvairaḥ sarva-bhūteṣu

Listen to bvg11v55l004

yaḥ sa mām eti pāṇḍava

Closing:     

Listen to bvg11v99