Shloka 21:
|
|
|
yat tu pratyupakārārthaṃ
|
|
phalam uddiśya vā punaḥ
|
|
dīyate ca parikliṣṭaṃ
|
|
tad dānaṃ rājasaṃ smṛtam
|
Shloka 22:
|
|
|
adeśakāle yad dānam
|
|
apātrebhyaś ca dīyate
|
|
asatkṛtam avajñātaṃ
|
|
tat tāmasam udāhṛtam
|
Shloka 23:
|
|
|
oṃ tat sad iti nirdeśo
|
|
brahmaṇas trividhaḥ smṛtaḥ
|
|
brāhmaṇās tena vedāś ca
|
|
yajñāś ca vihitāḥ purā
|
Shloka 24:
|
|
|
tasmād om ity udāhṛtya
|
|
yajña-dāna-tapaḥ-kriyāḥ
|
|
pravartante vidhānoktāḥ
|
|
satataṃ brahma-vādinām
|
Shloka 25:
|
|
|
tad ity anabhisaṃdhāya
|
|
phalaṃ yajña-tapaḥ-kriyāḥ
|
|
dāna-kriyāś ca vividhāḥ
|
|
kriyante mokṣa-kāṅkṣibhiḥ
|
Shloka 26:
|
|
|
sad-bhāve sādhu-bhāve ca
|
|
sad ity etat prayujyate
|
|
praśaste karmaṇi tathā
|
|
sac-chabdaḥ pārtha yujyate
|
Shloka 27:
|
|
|
yajñe tapasi dāne ca
|
|
sthitiḥ sad iti cocyate
|
|
karma caiva tad-arthīyaṃ
|
|
sad ity evābhidhīyate
|
Shloka 28:
|
|
|
aśraddhayā hutaṃ dattaṃ
|
|
tapas taptaṃ kṛtaṃ ca yat
|
|
asad ity ucyate pārtha
|
|
na ca tat pretya no iha
|
Closing:
|
|
Please click here to go to an enhanced version of this site.