Shloka 31:
|
|
|
yajña-śiṣṭāmṛta-bhujo
|
|
yānti brahma sanātanam
|
|
nāyaṃ loko ‘sty ayajñasya
|
|
kuto ‘nyaḥ kurusattama
|
Shloka 32:
|
|
|
evaṃ bahu-vidhā yajñā
|
|
vitatā brahmaṇo mukhe
|
|
karmajān viddhi tān sarvān
|
|
evaṃ jñātvā vimokṣyase
|
Shloka 33:
|
|
|
śreyān dravya-mayād yajñāj
|
|
jñāna-yajñaḥ parantapa
|
|
sarvaṃ karmākhilaṃ pārtha
|
|
jñāne parisamāpyate
|
Shloka 34:
|
|
|
tad viddhi praṇipātena
|
|
paripraśnena sevayā
|
|
upadekṣyanti te jñānaṃ
|
|
jñāninas tattva-darśinaḥ
|
Shloka 35:
|
|
|
yaj jñātvā na punar moham
|
|
evaṃ yāsyasi pāṇḍava
|
|
yena bhūtāny aśeṣeṇa
|
|
drakṣyasy ātmany atho mayi
|
Shloka 36:
|
|
|
api ced asi pāpebhyaḥ
|
|
sarvebhyaḥ pāpa-kṛttamaḥ
|
|
sarvaṃ jñāna-plavenaiva
|
|
vṛjinaṃ santariṣyasi
|
Shloka 37:
|
|
|
yathaidhāṃsi samiddho ‘gnir
|
|
bhasmasāt kurute ‘rjuna
|
|
jñānāgniḥ sarva-karmāṇi
|
|
bhasmasāt kurute tathā
|
Shloka 38:
|
|
|
na hi jñānena sadṛśaṃ
|
|
pavitram iha vidyate
|
|
tat svayaṃ yoga-saṃsiddhaḥ
|
|
kālenātmani vindati
|
Shloka 39:
|
|
|
śraddhāvāṃl labhate jñānaṃ
|
|
tatparaḥ saṃyatendriyaḥ
|
|
jñānaṃ labdhvā parāṃ śāntim
|
|
acireṇādhigacchati
|
Shloka 40:
|
|
|
ajñaś cāśraddadhānaś ca
|
|
saṃśayātmā vinaśyati
|
|
nāyaṃ loko ‘sti na paro
|
|
na sukhaṃ saṃśayātmanaḥ
|
Shloka 41:
|
|
|
yoga-saṃnyasta-karmāṇaṃ
|
|
jñāna-saṃchinna-saṃśayam
|
|
ātmavantaṃ na karmāṇi
|
|
nibadhnanti dhanañjaya
|
Shloka 42:
|
|
|
tasmād ajñāna-saṃbhūtaṃ
|
|
hṛt-sthaṃ jñānāsinātmanaḥ
|
|
chittvainaṃ saṃśayaṃ yogam
|
|
ātiṣṭhottiṣṭha bhārata
|
Closing:
|
|
Please click here to go to an enhanced version of this site.