Shloka 21:
|
|
|
hṛṣīkeśaṃ tadā vākyam
|
|
idam āha mahīpate
|
|
arjuna uvāca
|
|
senayor ubhayor madhye
|
|
rathaṃ sthāpaya me ‘cyuta
|
Shloka 22:
|
|
|
yāvad etān nirīkṣe ‘haṃ
|
|
yoddhukāmān avasthitān
|
|
kair mayā saha yoddhavyam
|
|
asmin raṇasamudyame
|
Shloka 23:
|
|
|
yotsyamānān avekṣe ‘haṃ
|
|
ya ete ‘tra samāgatāḥ
|
|
dhārtarāṣṭrasya durbuddher
|
|
yuddhe priyacikīrṣavaḥ
|
Shloka 24:
|
|
|
sañjaya uvāca
|
|
evam ukto hṛṣīkeśo
|
|
guḍākeśena bhārata
|
|
senayor ubhayor madhye
|
|
sthāpayitvā rathottamam
|
Shloka 25:
|
|
|
bhīṣma-droṇa-pramukhataḥ
|
|
sarveṣāṃ ca mahīkṣitām
|
|
uvāca pārtha paśyaitān
|
|
samavetān kurūn iti
|
Shloka 26:
|
|
|
tatrāpaśyat sthitān pārthaḥ
|
|
pitṝn atha pitāmahān
|
|
ācāryān mātulān bhrātṝn
|
|
putrān pautrān sakhīṃs tathā
|
Shloka 27:
|
|
|
śvaśurān suhṛdaś caiva
|
|
senayor ubhayor api
|
|
tān samīkṣya sa kaunteyaḥ
|
|
sarvān bandhūn avasthitān
|
Shloka 28:
|
|
|
kṛpayā parayāviṣṭo
|
|
viṣīdann idam abravīt
|
|
arjuna uvāca
|
|
dṛṣṭvemān svajanān kṛṣṇa
|
|
yuyutsuṃ samupasthitam
|
Shloka 29:
|
|
|
sīdanti mama gātrāṇi
|
|
mukhaṃ ca pariśuṣyati
|
|
vepathuś ca śarīre me
|
|
romaharṣaś ca jāyate
|
Shloka 30:
|
|
|
gāṇḍīvaṃ sraṃsate hastāt
|
|
tvak caiva paridahyate
|
|
na ca śaknomy avasthātuṃ
|
|
bhramatīva ca me manaḥ
|
Please click here to go to an enhanced version of this site.