Shloka 11:
|
|
|
balaṃ balavatāṃ cāhaṃ
|
|
kāma-rāga-vivarjitam
|
|
dharmāviruddho bhūteṣu
|
|
kāmo ‘smi bharatarṣabha
|
Shloka 12:
|
|
|
ye caiva sāttvikā bhāvā
|
|
rājasās tāmasāś ca ye
|
|
matta eveti tān viddhi
|
|
na tv ahaṃ teṣu te mayi
|
Shloka 13:
|
|
|
tribhir guṇa-mayair bhāvair
|
|
ebhiḥ sarvam idaṃ jagat
|
|
mohitaṃ nābhijānāti mām
|
|
ebhyaḥ param avyayam
|
Shloka 14:
|
|
|
daivī hy eṣā guṇa-mayī
|
|
mama māyā duratyayā
|
|
mām eva ye prapadyante
|
|
māyām etāṃ taranti te
|
Shloka 15:
|
|
|
na māṃ duṣkṛtino mūḍhāḥ
|
|
prapadyante narādhamāḥ
|
|
māyayāpahṛta-jñānā
|
|
āsuraṃ bhāvam āśritāḥ
|
Shloka 16:
|
|
|
catur-vidhā bhajante
|
|
māṃ janāḥ sukṛtino ‘rjuna
|
|
ārto jijñāsur arthārthī
|
|
jñānī ca bharatarṣabha
|
Shloka 17:
|
|
|
teṣāṃ jñānī nitya-yukta
|
|
eka-bhaktir viśiṣyate
|
|
priyo hi jñānino ‘tyartham
|
|
ahaṃ sa ca mama priyaḥ
|
Shloka 18:
|
|
|
udārāḥ sarva evaite
|
|
jñānī tv ātmaiva me matam
|
|
āsthitaḥ sa hi yuktātmā
|
|
mām evānuttamāṃ gatim
|
Shloka 19:
|
|
|
bahūnāṃ janmanām ante
|
|
jñānavān māṃ prapadyate
|
|
vāsudevaḥ sarvam iti
|
|
sa mahātmā sudurlabhaḥ
|
Shloka 20:
|
|
|
kāmais tais tair hṛta-jñānāḥ
|
|
prapadyante ‘nya-devatāḥ
|
|
taṃ taṃ niyamam āsthāya
|
|
prakṛtyā niyatāḥ svayā
|
Please click here to go to an enhanced version of this site.