Chapter 11 – Shlokas 31-40

Shloka 31:     

Listen to bvg11v31
Listen to bvg11v31l001

ākhyāhi me ko bhavān ugra-rūpo

Listen to bvg11v31l002

namo ‘stu te devavara prasīda

Listen to bvg11v31l003

vijñātum icchāmi bhavantam ādyaṃ

Listen to bvg11v31l004

na hi prajānāmi tava pravṛttim

Shloka 32:     

Listen to bvg11v32
Listen to bvg11v32l001

śrī-bhagavān uvāca

Listen to bvg11v32l002

kālo ‘smi loka-kṣaya-kṛt pravṛddho

Listen to bvg11v32l003

lokān samāhartum iha pravṛttaḥ

Listen to bvg11v32l004

ṛte ‘pi tvā na bhaviṣyanti sarve

Listen to bvg11v32l005

ye ‘vasthitāḥ pratyanīkeṣu yodhāḥ

Shloka 33:     

Listen to bvg11v33
Listen to bvg11v33l001

tasmāt tvam uttiṣṭha yaśo labhasva

Listen to bvg11v33l002

jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham

Listen to bvg11v33l003

mayaivaite nihatāḥ pūrvam eva

Listen to bvg11v33l004

nimitta-mātraṃ bhava savyasācin

Shloka 34:     

Listen to bvg11v34
Listen to bvg11v34l001

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca

Listen to bvg11v34l002

karṇaṃ tathānyān api yodhavīrān

Listen to bvg11v34l003

mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā

Listen to bvg11v34l004

yudhyasva jetāsi raṇe sapatnān

Shloka 35:     

Listen to bvg11v35
Listen to bvg11v35l001

saṃjaya uvāca

Listen to bvg11v35l002

etac chrutvā vacanaṃ keśavasya

Listen to bvg11v35l003

kṛtāñjalir vepamānaḥ kirīṭī

Listen to bvg11v35l004

namaskṛtvā bhūya evāha kṛṣṇaṃ

Listen to bvg11v35l005

sa-gadgadaṃ bhīta-bhītaḥ praṇamya

Shloka 36:     

Listen to bvg11v36
Listen to bvg11v36l001

arjuna uvāca

Listen to bvg11v36l002

sthāne hṛṣīkeśa tava prakīrtyā

Listen to bvg11v36l003

jagat prahṛṣyaty anurajyate ca

Listen to bvg11v36l004

rakṣāṃsi bhītāni diśo dravanti

Listen to bvg11v36l005

sarve namasyanti ca siddha-saṃghāḥ

Shloka 37:     

Listen to bvg11v37
Listen to bvg11v37l001

kasmāc ca te na nameran mahātman

Listen to bvg11v37l002

garīyase brahmaṇo ‘py ādi-kartre

Listen to bvg11v37l003

ananta deveśa jagannivāsa

Listen to bvg11v37l004

tvam akṣaraṃ sad asat tatparaṃ yat

Shloka 38:     

Listen to bvg11v38
Listen to bvg11v38l001

tvam ādi-devaḥ puruṣaḥ purāṇas

Listen to bvg11v38l002

tvam asya viśvasya paraṃ nidhānam

Listen to bvg11v38l003

vettāsi vedyaṃ ca paraṃ ca dhāma

Listen to bvg11v38l004

tvayā tataṃ viśvam ananta-rūpa

Shloka 39:     

Listen to bvg11v39
Listen to bvg11v39l001

vāyur yamo ‘gnir varuṇaḥ śaśāṅkaḥ

Listen to bvg11v39l002

prajāpatis tvaṃ prapitāmahaś ca

Listen to bvg11v39l003

namo namas te ‘stu sahasra-kṛtvaḥ

Listen to bvg11v39l004

punaś ca bhūyo ‘pi namo namas te

Shloka 40:     

Listen to bvg11v40
Listen to bvg11v40l001

namaḥ purastād atha pṛṣṭhatas te

Listen to bvg11v40l002

namo ‘stu te sarvata eva sarva

Listen to bvg11v40l003

ananta-vīryāmita-vikramas tvaṃ

Listen to bvg11v40l004

sarvaṃ samāpnoṣi tato ‘si sarvaḥ