Chapter 12 – Shlokas 11-20

Shloka 11:     

Listen to bvg12v11
Listen to bvg12v11l001

athaitad apy aśakto ‘si

Listen to bvg12v11l002

kartuṃ mad-yogam āśritaḥ

Listen to bvg12v11l003

sarva-karma-phala-tyāgaṃ

Listen to bvg12v11l004

tataḥ kuru yatātmavān

Shloka 12:     

Listen to bvg12v12
Listen to bvg12v12l001

śreyo hi jñānam abhyāsāj

Listen to bvg12v12l002

jñānād dhyānaṃ viśiṣyate

Listen to bvg12v12l003

dhyānāt karma-phala-tyāgas

Listen to bvg12v12l004

tyāgāc chāntir anantaram

Shloka 13:     

Listen to bvg12v13
Listen to bvg12v13l001

adveṣṭā sarva-bhūtānāṃ

Listen to bvg12v13l002

maitraḥ karuṇa eva ca

Listen to bvg12v13l003

nirmamo nirahaṃkāraḥ

Listen to bvg12v13l004

sama-duḥkha-sukhaḥ kṣamī

Shloka 14:     

Listen to bvg12v14
Listen to bvg12v14l001

saṃtuṣṭaḥ satataṃ yogī

Listen to bvg12v14l002

yatātmā dṛḍha-niścayaḥ

Listen to bvg12v14l003

mayy arpita-mano-buddhir

Listen to bvg12v14l004

yo mad-bhaktaḥ sa me priyaḥ

Shloka 15:     

Listen to bvg12v15
Listen to bvg12v15l001

yasmān nodvijate loko

Listen to bvg12v15l002

lokān nodvijate ca yaḥ

Listen to bvg12v15l003

harṣāmarṣa-bhayodvegair

Listen to bvg12v15l004

mukto yaḥ sa ca me priyaḥ

Shloka 16:     

Listen to bvg12v16
Listen to bvg12v16l001

anapekṣaḥ śucir dakṣa

Listen to bvg12v16l002

udāsīno gata-vyathaḥ

Listen to bvg12v16l003

sarvārambha-parityāgī

Listen to bvg12v16l004

yo mad-bhaktaḥ sa me priyaḥ

Shloka 17:     

Listen to bvg12v17
Listen to bvg12v17l001

yo na hṛṣyati na dveṣṭi

Listen to bvg12v17l002

na śocati na kāṅkṣati

Listen to bvg12v17l003

śubhāśubha-parityāgī

Listen to bvg12v17l004

bhaktimān yaḥ sa me priyaḥ

Shloka 18:     

Listen to bvg12v18
Listen to bvg12v18l001

samaḥ śatrau ca mitre ca

Listen to bvg12v18l002

tathā mānāpamānayoḥ

Listen to bvg12v18l003

śītoṣṇa-sukha-duḥkheṣu

Listen to bvg12v18l004

samaḥ saṅga-vivarjitaḥ

Shloka 19:     

Listen to bvg12v19
Listen to bvg12v19l001

tulya-nindā-stutir maunī

Listen to bvg12v19l002

saṃtuṣṭo yena kenacit

Listen to bvg12v19l003

aniketaḥ sthira-matir

Listen to bvg12v19l004

bhaktimān me priyo naraḥ

Shloka 20:     

Listen to bvg12v20
Listen to bvg12v20l001

ye tu dharmyāmṛtam idaṃ

Listen to bvg12v20l002

yathoktaṃ paryupāsate

Listen to bvg12v20l003

śraddadhānā mat-paramā

Listen to bvg12v20l004

bhaktās te ‘tīva me priyāḥ

Closing:     

Listen to bvg12v99