Shloka 11:
|
|
|
mayi cānanya-yogena
|
|
bhaktir avyabhicāriṇī
|
|
vivikta-deśa-sevitvam
|
|
aratir jana-saṃsadi
|
Shloka 12:
|
|
|
adhyātma-jñāna-nityatvaṃ
|
|
tattva-jñānārtha-darśanam
|
|
etaj jñānam iti proktam
|
|
ajñānaṃ yad ato ‘nyathā
|
Shloka 13:
|
|
|
jñeyaṃ yat tat pravakṣyāmi
|
|
yaj jñātvāmṛtam aśnute
|
|
anādimat paraṃ brahma
|
|
na sat tan nāsad ucyate
|
Shloka 14:
|
|
|
sarvataḥ pāṇi-pādaṃ tat
|
|
sarvato ‘kṣi-śiro-mukham
|
|
sarvataḥ śrutimal loke
|
|
sarvam āvṛtya tiṣṭhati
|
Shloka 15:
|
|
|
sarvendriya-guṇābhāsaṃ
|
|
sarvendriya-vivarjitam
|
|
asaktaṃ sarva-bhṛc caiva
|
|
nirguṇaṃ guṇa-bhoktṛ ca
|
Shloka 16:
|
|
|
bahir antaś ca bhūtānām
|
|
acaraṃ caram eva ca
|
|
sūkṣmatvāt tad avijñeyaṃ
|
|
dūra-sthaṃ cāntike ca tat
|
Shloka 17:
|
|
|
avibhaktaṃ ca bhūteṣu
|
|
vibhaktam iva ca sthitam
|
|
bhūta-bhartṛ ca taj jñeyaṃ
|
|
grasiṣṇu prabhaviṣṇu ca
|
Shloka 18:
|
|
|
jyotiṣām api taj jyotis
|
|
tamasaḥ param ucyate
|
|
jñānaṃ jñeyaṃ jñāna-gamyaṃ
|
|
hṛdi sarvasya viṣṭhitam
|
Shloka 19:
|
|
|
iti kṣetraṃ tathā jñānaṃ
|
|
jñeyaṃ coktaṃ samāsataḥ
|
|
mad-bhakta etad vijñāya
|
|
mad-bhāvāyopapadyate
|
Shloka 20:
|
|
|
prakṛtiṃ puruṣaṃ caiva
|
|
viddhy anādī ubhāv api
|
|
vikārāṃś ca guṇāṃś caiva
|
|
viddhi prakṛti-saṃbhavān
|
Please click here to go to an enhanced version of this site.