Chapter 13 – Shlokas 11-20

Shloka 11:     

Listen to bvg13v11
Listen to bvg13v11l001

mayi cānanya-yogena

Listen to bvg13v11l002

bhaktir avyabhicāriṇī

Listen to bvg13v11l003

vivikta-deśa-sevitvam

Listen to bvg13v11l004

aratir jana-saṃsadi

Shloka 12:     

Listen to bvg13v12
Listen to bvg13v12l001

adhyātma-jñāna-nityatvaṃ

Listen to bvg13v12l002

tattva-jñānārtha-darśanam

Listen to bvg13v12l003

etaj jñānam iti proktam

Listen to bvg13v12l004

ajñānaṃ yad ato ‘nyathā

Shloka 13:     

Listen to bvg13v13
Listen to bvg13v13l001

jñeyaṃ yat tat pravakṣyāmi

Listen to bvg13v13l002

yaj jñātvāmṛtam aśnute

Listen to bvg13v13l003

anādimat paraṃ brahma

Listen to bvg13v13l004

na sat tan nāsad ucyate

Shloka 14:     

Listen to bvg13v14
Listen to bvg13v14l001

sarvataḥ pāṇi-pādaṃ tat

Listen to bvg13v14l002

sarvato ‘kṣi-śiro-mukham

Listen to bvg13v14l003

sarvataḥ śrutimal loke

Listen to bvg13v14l004

sarvam āvṛtya tiṣṭhati

Shloka 15:     

Listen to bvg13v15
Listen to bvg13v15l001

sarvendriya-guṇābhāsaṃ

Listen to bvg13v15l002

sarvendriya-vivarjitam

Listen to bvg13v15l003

asaktaṃ sarva-bhṛc caiva

Listen to bvg13v15l004

nirguṇaṃ guṇa-bhoktṛ ca

Shloka 16:     

Listen to bvg13v16
Listen to bvg13v16l001

bahir antaś ca bhūtānām

Listen to bvg13v16l002

acaraṃ caram eva ca

Listen to bvg13v16l003

sūkṣmatvāt tad avijñeyaṃ

Listen to bvg13v16l004

dūra-sthaṃ cāntike ca tat

Shloka 17:     

Listen to bvg13v17
Listen to bvg13v17l001

avibhaktaṃ ca bhūteṣu

Listen to bvg13v17l002

vibhaktam iva ca sthitam

Listen to bvg13v17l003

bhūta-bhartṛ ca taj jñeyaṃ

Listen to bvg13v17l004

grasiṣṇu prabhaviṣṇu ca

Shloka 18:     

Listen to bvg13v18
Listen to bvg13v18l001

jyotiṣām api taj jyotis

Listen to bvg13v18l002

tamasaḥ param ucyate

Listen to bvg13v18l003

jñānaṃ jñeyaṃ jñāna-gamyaṃ

Listen to bvg13v18l004

hṛdi sarvasya viṣṭhitam

Shloka 19:     

Listen to bvg13v19
Listen to bvg13v19l001

iti kṣetraṃ tathā jñānaṃ

Listen to bvg13v19l002

jñeyaṃ coktaṃ samāsataḥ

Listen to bvg13v19l003

mad-bhakta etad vijñāya

Listen to bvg13v19l004

mad-bhāvāyopapadyate

Shloka 20:     

Listen to bvg13v20
Listen to bvg13v20l001

prakṛtiṃ puruṣaṃ caiva

Listen to bvg13v20l002

viddhy anādī ubhāv api

Listen to bvg13v20l003

vikārāṃś ca guṇāṃś caiva

Listen to bvg13v20l004

viddhi prakṛti-saṃbhavān