Shloka 31:
|
|
|
sva-dharmam api cāvekṣya
|
|
na vikampitum arhasi
|
|
dharmyād dhi yuddhāc chreyo ‘nyat
|
|
kṣatriyasya na vidyate
|
Shloka 32:
|
|
|
yadṛcchayā copapannaṃ
|
|
svarga-dvāram apāvṛtam
|
|
sukhinaḥ kṣatriyāḥ pārtha
|
|
labhante yuddham īdṛśam
|
Shloka 33:
|
|
|
atha cet tvam imaṃ dharmyaṃ
|
|
saṃgrāmaṃ na kariṣyasi
|
|
tataḥ sva-dharmaṃ kīrtiṃ ca
|
|
hitvā pāpam avāpsyasi
|
Shloka 34:
|
|
|
akīrtiṃ cāpi bhūtāni
|
|
kathayiṣyanti te ‘vyayām
|
|
saṃbhāvitasya cākīrtir
|
|
maraṇād atiricyate
|
Shloka 35:
|
|
|
bhayād raṇād uparataṃ
|
|
maṃsyante tvāṃ mahārathāḥ
|
|
yeṣāṃ ca tvaṃ bahumato
|
|
bhūtvā yāsyasi lāghavam
|
Shloka 36:
|
|
|
avācya-vādāṃś ca bahūn
|
|
vadiṣyanti tavāhitāḥ
|
|
nindantas tava sāmarthyaṃ
|
|
tato duḥkhataraṃ nu kim
|
Shloka 37:
|
|
|
hato vā prāpsyasi svargaṃ
|
|
jitvā vā bhokṣyase mahīm
|
|
tasmād uttiṣṭha kaunteya
|
|
yuddhāya kṛta-niścayaḥ
|
Shloka 38:
|
|
|
sukha-duḥkhe same kṛtvā
|
|
lābhālābhau jayājayau
|
|
tato yuddhāya yujyasva
|
|
naivaṃ pāpam avāpsyasi
|
Shloka 39:
|
|
|
eṣā te ‘bhihitā sāṃkhye
|
|
buddhir yoge tv imāṃ śṛṇu
|
|
buddhyā yukto yayā pārtha
|
|
karmabandhaṃ prahāsyasi
|
Shloka 40:
|
|
|
nehābhikrama-nāśo ‘sti
|
|
pratyavāyo na vidyate
|
|
svalpam apy asya dharmasya
|
|
trāyate mahato bhayāt
|
Please click here to go to an enhanced version of this site.