Shloka 21:
|
|
|
te taṃ bhuktvā svarga-lokaṃ viśālaṃ
|
|
kṣīṇe puṇye martya-lokaṃ viśanti
|
|
evaṃ trayī-dharmam anuprapannā
|
|
gatāgataṃ kāma-kāmā labhante
|
Shloka 22:
|
|
|
ananyāś cintayanto māṃ
|
|
ye janāḥ paryupāsate
|
|
teṣāṃ nityābhiyuktānāṃ
|
|
yoga-kṣemaṃ vahāmy aham
|
Shloka 23:
|
|
|
ye ‘py anya-devatā-bhaktā
|
|
yajante śraddhayānvitāḥ
|
|
te ‘pi mām eva kaunteya
|
|
yajanty avidhi-pūrvakam
|
Shloka 24:
|
|
|
ahaṃ hi sarva-yajñānāṃ
|
|
bhoktā ca prabhur eva ca
|
|
na tu mām abhijānanti
|
|
tattvenātaś cyavanti te
|
Shloka 25:
|
|
|
yānti deva-vratā devān
|
|
pitṝn yānti pitṛ-vratāḥ
|
|
bhūtāni yānti bhūtejyā
|
|
yānti mad-yājino ‘pi mām
|
Shloka 26:
|
|
|
patraṃ puṣpaṃ phalaṃ toyaṃ
|
|
yo me bhaktyā prayacchati
|
|
tad ahaṃ bhakty-upahṛtam
|
|
aśnāmi prayatātmanaḥ
|
Shloka 27:
|
|
|
yat karoṣi yad aśnāsi
|
|
yaj juhoṣi dadāsi yat
|
|
yat tapasyasi kaunteya
|
|
tat kuruṣva mad-arpaṇam
|
Shloka 28:
|
|
|
śubhāśubha-phalair evaṃ
|
|
mokṣyase karma-bandhanaiḥ
|
|
saṃnyāsa-yoga-yuktātmā
|
|
vimukto mām upaiṣyasi
|
Shloka 29:
|
|
|
samo ‘haṃ sarvabhūteṣu
|
|
na me dveṣyo ‘sti na priyaḥ
|
|
ye bhajanti tu māṃ bhaktyā
|
|
mayi te teṣu cāpy aham
|
Shloka 30:
|
|
|
api cet sudurācāro
|
|
bhajate mām ananya-bhāk
|
|
sādhur eva sa mantavyaḥ
|
|
samyag vyavasito hi saḥ
|
Shloka 31:
|
|
|
kṣipraṃ bhavati dharmātmā
|
|
śaśvacchāntiṃ nigacchati
|
|
kaunteya pratijānīhi
|
|
na me bhaktaḥ praṇaśyati
|
Shloka 32:
|
|
|
māṃ hi pārtha vyapāśritya
|
|
ye ‘pi syuḥ pāpayonayaḥ
|
|
striyo vaiśyās tathā śūdrās
|
|
te ‘pi yānti parāṃ gatim
|
Shloka 33:
|
|
|
kiṃ punar brāhmaṇāḥ puṇyā
|
|
bhaktā rājarṣayas tathā
|
|
anityam asukhaṃ lokam
|
|
imaṃ prāpya bhajasva mām
|
Shloka 34:
|
|
|
man-manā bhava mad-bhakto
|
|
mad-yājī māṃ namaskuru
|
|
mām evaiṣyasi yuktvaivam
|
|
ātmānaṃ mat-parāyaṇaḥ
|
Closing:
|
|
Please click here to go to an enhanced version of this site.