Chapter 09 – Shlokas 21-34

Shloka 21:     

Listen to bvg09v21
Listen to bvg09v21l001

te taṃ bhuktvā svarga-lokaṃ viśālaṃ

Listen to bvg09v21l002

kṣīṇe puṇye martya-lokaṃ viśanti

Listen to bvg09v21l003

evaṃ trayī-dharmam anuprapannā

Listen to bvg09v21l004

gatāgataṃ kāma-kāmā labhante

Shloka 22:     

Listen to bvg09v22
Listen to bvg09v22l001

ananyāś cintayanto māṃ

Listen to bvg09v22l002

ye janāḥ paryupāsate

Listen to bvg09v22l003

teṣāṃ nityābhiyuktānāṃ

Listen to bvg09v22l004

yoga-kṣemaṃ vahāmy aham

Shloka 23:     

Listen to bvg09v23
Listen to bvg09v23l001

ye ‘py anya-devatā-bhaktā

Listen to bvg09v23l002

yajante śraddhayānvitāḥ

Listen to bvg09v23l003

te ‘pi mām eva kaunteya

Listen to bvg09v23l004

yajanty avidhi-pūrvakam

Shloka 24:     

Listen to bvg09v24
Listen to bvg09v24l001

ahaṃ hi sarva-yajñānāṃ

Listen to bvg09v24l002

bhoktā ca prabhur eva ca

Listen to bvg09v24l003

na tu mām abhijānanti

Listen to bvg09v24l004

tattvenātaś cyavanti te

Shloka 25:     

Listen to bvg09v25
Listen to bvg09v25l001

yānti deva-vratā devān

Listen to bvg09v25l002

pitṝn yānti pitṛ-vratāḥ

Listen to bvg09v25l003

bhūtāni yānti bhūtejyā

Listen to bvg09v25l004

yānti mad-yājino ‘pi mām

Shloka 26:     

Listen to bvg09v26
Listen to bvg09v26l001

patraṃ puṣpaṃ phalaṃ toyaṃ

Listen to bvg09v26l002

yo me bhaktyā prayacchati

Listen to bvg09v26l003

tad ahaṃ bhakty-upahṛtam

Listen to bvg09v26l004

aśnāmi prayatātmanaḥ

Shloka 27:     

Listen to bvg09v27
Listen to bvg09v27l001

yat karoṣi yad aśnāsi

Listen to bvg09v27l002

yaj juhoṣi dadāsi yat

Listen to bvg09v27l003

yat tapasyasi kaunteya

Listen to bvg09v27l004

tat kuruṣva mad-arpaṇam

Shloka 28:     

Listen to bvg09v28
Listen to bvg09v28l001

śubhāśubha-phalair evaṃ

Listen to bvg09v28l002

mokṣyase karma-bandhanaiḥ

Listen to bvg09v28l003

saṃnyāsa-yoga-yuktātmā

Listen to bvg09v28l004

vimukto mām upaiṣyasi

Shloka 29:     

Listen to bvg09v29
Listen to bvg09v29l001

samo ‘haṃ sarvabhūteṣu

Listen to bvg09v29l002

na me dveṣyo ‘sti na priyaḥ

Listen to bvg09v29l003

ye bhajanti tu māṃ bhaktyā

Listen to bvg09v29l004

mayi te teṣu cāpy aham

Shloka 30:     

Listen to bvg09v30
Listen to bvg09v30l001

api cet sudurācāro

Listen to bvg09v30l002

bhajate mām ananya-bhāk

Listen to bvg09v30l003

sādhur eva sa mantavyaḥ

Listen to bvg09v30l004

samyag vyavasito hi saḥ

Shloka 31:     

Listen to bvg09v31
Listen to bvg09v31l001

kṣipraṃ bhavati dharmātmā

Listen to bvg09v31l002

śaśvacchāntiṃ nigacchati

Listen to bvg09v31l003

kaunteya pratijānīhi

Listen to bvg09v31l004

na me bhaktaḥ praṇaśyati

Shloka 32:     

Listen to bvg09v32
Listen to bvg09v32l001

māṃ hi pārtha vyapāśritya

Listen to bvg09v32l002

ye ‘pi syuḥ pāpayonayaḥ

Listen to bvg09v32l003

striyo vaiśyās tathā śūdrās

Listen to bvg09v32l004

te ‘pi yānti parāṃ gatim

Shloka 33:     

Listen to bvg09v33
Listen to bvg09v33l001

kiṃ punar brāhmaṇāḥ puṇyā

Listen to bvg09v33l002

bhaktā rājarṣayas tathā

Listen to bvg09v33l003

anityam asukhaṃ lokam

Listen to bvg09v33l004

imaṃ prāpya bhajasva mām

Shloka 34:     

Listen to bvg09v34
Listen to bvg09v34l001

man-manā bhava mad-bhakto

Listen to bvg09v34l002

mad-yājī māṃ namaskuru

Listen to bvg09v34l003

mām evaiṣyasi yuktvaivam

Listen to bvg09v34l004

ātmānaṃ mat-parāyaṇaḥ

Closing:     

Listen to bvg09v99