Chapter 14:
|
|
|
Intro
|
Shloka 01:
|
|
|
śrī-bhagavān uvāca
|
|
paraṃ bhūyaḥ pravakṣyāmi
|
|
jñānānāṃ jñānam uttamam
|
|
yaj jñātvā munayaḥ sarve
|
|
parāṃ siddhim ito gatāḥ
|
Shloka 02:
|
|
|
idaṃ jñānam upāśritya
|
|
mama sādharmyam āgatāḥ
|
|
sarge ‘pi nopajāyante
|
|
pralaye na vyathanti ca
|
Shloka 03:
|
|
|
mama yonir mahad brahma
|
|
tasmin garbhaṃ dadhāmy aham
|
|
saṃbhavaḥ sarva-bhūtānāṃ
|
|
tato bhavati bhārata
|
Shloka 04:
|
|
|
sarva-yoniṣu kaunteya
|
|
mūrtayaḥ saṃbhavanti yāḥ
|
|
tāsāṃ brahma mahad yonir
|
|
ahaṃ bīja-pradaḥ pitā
|
Shloka 05:
|
|
|
sattvaṃ rajas tama iti
|
|
guṇāḥ prakṛti-saṃbhavāḥ
|
|
nibadhnanti mahā-bāho
|
|
dehe dehinam avyayam
|
Shloka 06:
|
|
|
tatra sattvaṃ nirmalatvāt
|
|
prakāśakam anāmayam
|
|
sukha-saṅgena badhnāti
|
|
jñāna-saṅgena cānagha
|
Shloka 07:
|
|
|
rajo rāgātmakaṃ viddhi
|
|
tṛṣṇāsaṅga-samudbhavam
|
|
tan nibadhnāti kaunteya
|
|
karma-saṅgena dehinam
|
Shloka 08:
|
|
|
tamas tv ajñāna-jaṃ viddhi
|
|
mohanaṃ sarva-dehinām
|
|
pramādālasya-nidrābhis
|
|
tan nibadhnāti bhārata
|
Shloka 09:
|
|
|
sattvaṃ sukhe saṃjayati
|
|
rajaḥ karmaṇi bhārata
|
|
jñānam āvṛtya tu tamaḥ
|
|
pramāde saṃjayaty uta
|
Shloka 10:
|
|
|
rajas tamaś cābhibhūya
|
|
sattvaṃ bhavati bhārata
|
|
rajaḥ sattvaṃ tamaś caiva
|
|
tamaḥ sattvaṃ rajas tathā
|
Please click here to go to an enhanced version of this site.