Shloka 21:
|
|
|
bāhya-sparśeṣv asaktātmā
|
|
vindaty ātmani yat sukham
|
|
sa brahma-yoga-yuktātmā
|
|
sukham akṣayam aśnute
|
Shloka 22:
|
|
|
ye hi saṃsparśajā bhogā
|
|
duḥkha-yonaya eva te
|
|
ādy-anta-vantaḥ kaunteya
|
|
na teṣu ramate budhaḥ
|
Shloka 23:
|
|
|
śaknotīhaiva yaḥ soḍhuṃ
|
|
prāk śarīra-vimokṣaṇāt
|
|
kāma-krodhodbhavaṃ vegaṃ
|
|
sa yuktaḥ sa sukhī naraḥ
|
Shloka 24:
|
|
|
yo ‘ntaḥ-sukho ‘ntarārāmas
|
|
tathāntar-jyotir eva yaḥ
|
|
sa yogī brahma-nirvāṇaṃ
|
|
brahma-bhūto ‘dhigacchati
|
Shloka 25:
|
|
|
labhante brahma-nirvāṇam
|
|
ṛṣayaḥ kṣīṇa-kalmaṣāḥ
|
|
chinna-dvaidhā yatātmānaḥ
|
|
sarva-bhūta-hite ratāḥ
|
Shloka 26:
|
|
|
kāma-krodha-viyuktānāṃ
|
|
yatīnāṃ yata-cetasām
|
|
abhito brahma-nirvāṇaṃ
|
|
vartate viditātmanām
|
Shloka 27:
|
|
|
sparśān kṛtvā bahir bāhyāṃś
|
|
cakṣuś caivāntare bhruvoḥ
|
|
prāṇāpānau samau kṛtvā
|
|
nāsābhyantara-cāriṇau
|
Shloka 28:
|
|
|
yatendriya-mano-buddhir
|
|
munir mokṣa-parāyaṇaḥ
|
|
vigatecchā-bhaya-krodho
|
|
yaḥ sadā mukta eva saḥ
|
Shloka 29:
|
|
|
bhoktāraṃ yajña-tapasāṃ
|
|
sarva-loka-maheśvaram
|
|
suhṛdaṃ sarva-bhūtānāṃ
|
|
jñātvā māṃ śāntim ṛcchati
|
Closing:
|
|
Please click here to go to an enhanced version of this site.