Chapter 17:
|
|
|
Intro
|
Shloka 01:
|
|
|
arjuna uvāca
|
|
ye śāstra-vidhim utsṛjya
|
|
yajante śraddhayānvitāḥ
|
|
teṣāṃ niṣṭhā tu kā kṛṣṇa
|
|
sattvam āho rajas tamaḥ
|
Shloka 02:
|
|
|
śrī-bhagavān uvāca
|
|
trividhā bhavati śraddhā
|
|
dehināṃ sā svabhāvajā
|
|
sāttvikī rājasī caiva
|
|
tāmasī ceti tāṃ śṛṇu
|
Shloka 03:
|
|
|
sattvānurūpā sarvasya
|
|
śraddhā bhavati bhārata
|
|
śraddhā-mayo ‘yaṃ puruṣo
|
|
yo yac-chraddhaḥ sa eva saḥ
|
Shloka 04:
|
|
|
yajante sāttvikā devān
|
|
yakṣarakṣāṃsi rājasāḥ
|
|
pretān bhūtagaṇāṃś cānye
|
|
yajante tāmasā janāḥ
|
Shloka 05:
|
|
|
aśāstra-vihitaṃ ghoraṃ
|
|
tapyante ye tapo janāḥ
|
|
dambhāhaṃkāra-saṃyuktāḥ
|
|
kāma-rāga-balānvitāḥ
|
Shloka 06:
|
|
|
karśayantaḥ śarīra-sthaṃ
|
|
bhūta-grāmam acetasaḥ
|
|
māṃ caivāntaḥ-śarīra-sthaṃ
|
|
tān viddhy āsura-niścayān
|
Shloka 07:
|
|
|
āhāras tv api sarvasya
|
|
trividho bhavati priyaḥ
|
|
yajñas tapas tathā dānaṃ
|
|
teṣāṃ bhedam imaṃ śṛṇu
|
Shloka 08:
|
|
|
āyuḥ-sattva-balārogya
|
|
sukha-prīti-vivardhanāḥ
|
|
rasyāḥ snigdhāḥ sthirā hṛdyā
|
|
āhārāḥ sāttvika-priyāḥ
|
Shloka 09:
|
|
|
kaṭv-amla-lavaṇātyuṣṇa
|
|
tīkṣṇa-rūkṣa-vidāhinaḥ
|
|
āhārā rājasasyeṣṭā
|
|
duḥkha-śokāmaya-pradāḥ
|
Shloka 10:
|
|
|
yāta-yāmaṃ gata-rasaṃ
|
|
pūti paryuṣitaṃ ca yat
|
|
ucchiṣṭam api cāmedhyaṃ
|
|
bhojanaṃ tāmasa-priyam
|
Please click here to go to an enhanced version of this site.