Shloka 31:
|
|
|
nimittāni ca paśyāmi
|
|
viparītāni keśava
|
|
na ca śreyo ‘nupaśyāmi
|
|
hatvā svajanam āhave
|
Shloka 32:
|
|
|
na kāṅkṣe vijayaṃ kṛṣṇa
|
|
na ca rājyaṃ sukhāni ca
|
|
kiṃ no rājyena govinda
|
|
kiṃ bhogair jīvitena vā
|
Shloka 33:
|
|
|
yeṣām arthe kāṅkṣitaṃ no
|
|
rājyaṃ bhogāḥ sukhāni ca
|
|
ta ime ‘vasthitā yuddhe
|
|
prāṇāṃs tyaktvā dhanāni ca
|
Shloka 34:
|
|
|
ācāryāḥ pitaraḥ putrās
|
|
tathaiva ca pitāmahāḥ
|
|
mātulāḥ śvaśurāḥ pautrāḥ
|
|
śyālāḥ saṃbandhinas tathā
|
Shloka 35:
|
|
|
etān na hantum icchāmi
|
|
ghnato ‘pi madhusūdana
|
|
api trailokyarājyasya
|
|
hetoḥ kiṃ nu mahīkṛte
|
Shloka 36:
|
|
|
nihatya dhārtarāṣṭrān naḥ
|
|
kā prītiḥ syāj janārdana
|
|
pāpam evāśrayed asmān
|
|
hatvaitān ātatāyinaḥ
|
Shloka 37:
|
|
|
tasmān nārhā vayaṃ hantuṃ
|
|
dhārtarāṣṭrān svabāndhavān
|
|
svajanaṃ hi kathaṃ hatvā
|
|
sukhinaḥ syāma mādhava
|
Shloka 38:
|
|
|
yady apy ete na paśyanti
|
|
lobhopahata-cetasaḥ
|
|
kula-kṣaya-kṛtaṃ doṣaṃ
|
|
mitra-drohe ca pātakam
|
Shloka 39:
|
|
|
kathaṃ na jñeyam asmābhiḥ
|
|
pāpād asmān nivartitum
|
|
kulakṣayakṛtaṃ doṣaṃ
|
|
prapaśyadbhir janārdana
|
Shloka 40:
|
|
|
kulakṣaye praṇaśyanti
|
|
kuladharmāḥ sanātanāḥ
|
|
dharme naṣṭe kulaṃ kṛtsnam
|
|
adharmo ‘bhibhavaty uta
|
Please click here to go to an enhanced version of this site.