Chapter 01:
|
|
|
Intro
|
Shloka 01:
|
|
|
dhṛtarāṣṭra uvāca
|
|
dharma-kṣetre kuru-kṣetre
|
|
samavetā yuyutsavaḥ
|
|
māmakāḥ pāṇḍavāś caiva
|
|
kim akurvata saṃjaya
|
Shloka 02:
|
|
|
saṃjaya uvāca
|
|
dṛṣṭvā tu pāṇḍavānīkaṃ
|
|
vyūḍhaṃ duryodhanas tadā
|
|
ācāryam upasaṃgamya
|
|
rājā vacanam abravīt
|
Shloka 03:
|
|
|
paśyaitāṃ pāṇḍuputrāṇām
|
|
ācārya mahatīṃ camūm
|
|
vyūḍhāṃ drupadaputreṇa
|
|
tava śiṣyeṇa dhīmatā
|
Shloka 04:
|
|
|
atra śūrā maheṣvāsā
|
|
bhīmārjunasamā yudhi
|
|
yuyudhāno virāṭaś ca
|
|
drupadaś ca mahārathaḥ
|
Shloka 05:
|
|
|
dhṛṣṭaketuś cekitānaḥ
|
|
kāśirājaś ca vīryavān
|
|
purujit kuntibhojaś ca
|
|
śaibyaś ca narapuṃgavaḥ
|
Shloka 06:
|
|
|
yudhāmanyuś ca vikrānta
|
|
uttamaujāś ca vīryavān
|
|
saubhadro draupadeyāś ca
|
|
sarva eva mahārathāḥ
|
Shloka 07:
|
|
|
asmākaṃ tu viśiṣṭā ye
|
|
tān nibodha dvijottama
|
|
nāyakā mama sainyasya
|
|
saṃjñārthaṃ tān bravīmi te
|
Shloka 08:
|
|
|
bhavān bhīṣmaś ca karṇaś
|
|
ca kṛpaś ca samitiṃjayaḥ
|
|
aśvatthāmā vikarṇaś ca
|
|
saumadattistathaiva ca
|
Shloka 09:
|
|
|
anye ca bahavaḥ śūrā
|
|
madarthe tyaktajīvitāḥ
|
|
nānāśastrapraharaṇāḥ
|
|
sarve yuddhaviśāradāḥ
|
Shloka 10:
|
|
|
aparyāptaṃ tad asmākaṃ
|
|
balaṃ bhīṣmābhirakṣitam
|
|
paryāptaṃ tv idam eteṣāṃ
|
|
balaṃ bhīmābhirakṣitam
|
Please click here to go to an enhanced version of this site.